SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या-15णात्। प्रत सूत्रांक [३८४] णात् ॥ 'इडे'इत्यादि पूर्ववत् 'थेजे'त्ति स्थैर्य गुणयोगात्स्थैर्यः 'वेसासिए'त्ति विश्वासस्थानं 'संमए'त्ति संमतस्तस्कृतका- ९ शतके प्रज्ञप्तिः निर्याणां संमतत्वात् 'बहुमए'त्ति बहुमतः-बहुष्वपि कार्येषु बहु वा-अनल्पतयाऽस्तोकतया मतो बहुमतः 'अणुमए'त्ति कार्य उद्देशः ३३ अभयदेवीव्याघातस्य पश्चादपि मतोऽनुमतः 'भंडकरण्डगसमाणे भाण्ड-आभरणं करण्डकः-तद्भाजन तत्समानस्तस्यादयत्वात् || दीक्षायै अया वृत्तिः२/ 'रयणे'त्ति रतं मनुष्यजाताचुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः 'रयणभूए'त्ति चिन्तारनादिविकल्पः 'जीविऊस-15 नुमतिः सू ३८४ ॥४६८॥ विए'त्ति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविक जीवितविषये वा उत्सवो-महः स इव यः स टू | जीवितोत्सविकः जीवितोच्छासिक इति पाठान्तरं 'हिययाणंदिजणणे' मनःसमृद्धिकारकः 'उंबरेत्यादि, उदुम्बरपुष्पं ह्यलभ्यं भवत्यतस्तेनोपमान 'सवणयाए'त्ति श्रवणतायै श्रोतुमित्यर्थः 'किमंग पुण'त्ति किं पुनः अंगेत्यामन्त्रणे 'अच्छा-| हि ताव जाया ! जाव ताव अम्हे जीवामोत्ति, इत्यत्राऽऽस्व ताबद हे ता! यायद्वयं जीवाम इत्यैतावतैव विवक्षितसिद्धी यत्पुनस्तावच्छब्दस्योच्चारणं तद्भाषामात्रमेवेति 'वहियकुलवंसतंतुकज्जम्मि निरयवक्खे'त्ति 'वडिय'त्ति सप्तम्ये-II कवचनलोपदर्शनाद्वर्द्धिते-पुत्रपौत्रादिभिर्वृद्धिमुपनीते कुल रूपो वंशो न वेणुरूपः कुलवंशः-सम्तानः स एव तन्तुर्दीघ-12 | स्वसाधम्योत् कुल वंशतन्तुः स एव कार्य-कृत्यं कुलवंशतन्तुकार्य तत्र, अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयस्तत्र सति 'निरवका' निरपेक्षः सन् सकलप्रयोजनानाम् ॥तहावि तंति तथैव नान्यथेत्यर्थः यदुक्तं 'अम्हे हिं ॥४६८॥ | कालगएहिं पवइहिसि तदाश्रित्यासावाह-एवं खलु'इत्यादि, एवं वक्ष्यमाणेन न्यायेन 'अणेगजाइजरामरणरोग-| सारीरमाणसए कामदुक्खवेयणवसणसओवद्दवाभिभूए'त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारी Artistic दीप अनुक्रम [४६४] जमाली-चरित्रं ~941~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy