________________
आगम
(०५)
प्रत
सूत्रांक
[ ७०२]
दीप
अनुक्रम [८४७]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [२४], वर्ग [-], अंतर् शतक [-] उद्देशक [१२] मूलं [ ७०२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥८२९ ॥
प्रथमगमे तृतीयगमे चोत्कर्षतोऽष्टाशीतिर्वर्षसहस्राणि षण्णवत्यधिकरात्रिन्दिवशताधिकानि द्वितीये तु पण्णवत्युत्तरं दिनश| तमन्तर्मुहूर्त्तचतुष्टयाभ्यधिकमिति । अथ चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह – 'जई'त्यादि, नवरं 'एएस चेव ठाणेसु'त्ति वक्ष्य| माणेष्ववगाहनादिषु नानात्वानि - द्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति तान्येव दर्शयति-- 'सरीरे'त्यादि, 'सेसं तहेव'त्ति 'शेषम्' उपपातादिद्वारजातं तथैव यथा त्रीन्द्रियस्य, यस्तु संबेधे विशेषो न दर्शितः स स्वयमभ्यूह्य इति ॥ अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह - 'जई'त्यादि, 'उकोसेणं अट्ठ भवग्गहणाई'ति अनेनेदमवगम्यते यथोत्कर्षतः पचेन्द्रियतिरचो निरन्तरमष्टौ भवा भवन्ति एवं समानभवान्तरिता अपि भवान्तरैः सहाचैव भवन्तीति, 'कालादेसेणं वउजिऊण भाणियति तत्र प्रथमे गमे कालतः संवेधः सूत्रे दर्शित एव द्वितीये तूत्कृष्टोऽसौ चतस्रः पूर्वको व्यश्चतुर्भिरन्तर्मुहूत्तैरधिकाः, तृतीये तु ता एवाष्टाशीत्या वर्षसहस्रैरधिकाः, उत्तरगमेषु त्यति| देशद्वारेण सूत्रोक्त एवासाववसेय इति ॥ अथ सञ्ज्ञिपश्चेन्द्रियेभ्यस्तमुत्पादयन्नाह - 'जइ सन्नी'त्यादि, 'एवं संवेहो नवसु गमएसु' इत्यादि, 'एवम्' उक्ताभिलापेन संवेधो नवस्वपि गमेषु यथाऽसन्शिनां तथैव निरवशेष इह वाच्यः, असशिनां सञ्ज्ञिनां च पृथिवीकायिकेपूत्पित्सूनां जघन्यतोऽन्तर्मुहूर्त्तायुष्कत्वात् उत्कर्षतश्च पूर्वकोव्यायुष्कत्वादिति । 'लद्धी | से' इत्यादि, 'लब्धि:' परिमाणसंहननादिप्राप्तिः 'से' तस्य पृथिवीकायिकेषूत्पित्सोः सम्झिन आये गमत्रये 'एस चेव' ति या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एषैव लब्धिः, विशेषस्त्वयं-- 'नवर' मित्यादि, नव च नानात्वानि
Ja Eucation International
For Penal Use Only
~ 1662 ~
२४ शतके
उद्देशः १२ पञ्चेन्द्रियतिर्यगन्ते
भ्यः पृथ्व्या उत्पाद: सू ७०२
॥८२९॥
wor