________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
शरामनसोरभावात्। 'अनन्तम् अनन्तार्थविषयज्ञानस्वरूपत्वात् 'अक्षयम् अनाशं साधपर्यवसितस्थितिकस्वात्। | अक्षतं वा परिपूर्णत्वात्पौर्णमासीचन्द्रमण्डलवत् 'अव्याबा' परेषामपीडाकारित्वात् ( अपुणरावत्तिय'ति कर्मबीजाभावादवावताररहित) 'सिद्धिगहनामधेय'ति सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वाद्गतिश्च सिद्धिगतिस्तदेव नामधेय-प्रशस्तं नाम यस्य तत्तथा, 'ठाणं'ति तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकायं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणामा-1 धारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं 'संपाविउकामे'त्ति यातुमनाः, न तु तत्वाप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानां प्ररूपणाऽसम्भवात् , प्राप्नुकाम इति च यदुष्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केबलिनो |भवन्ति-'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसप्तमः' इति वचनादिति, 'जाव समोसरण ति, तावद्भगवद्वर्णको वाच्यो | यावत्समवसरणं-समवसरणवर्णक इति, स च भगवद्वर्णक एवम्-"भुवमोयगभिंगनेलकज्जलपहहभमरगणनि निकुरुंब-| |निचिकुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको-रलविशेषः भृङ्ग:-कीटविशेषोऽजारविशेषो वा नैल-नीलीविकारः कजलं-मषी प्रहृष्टभ्रमरगणः-प्रतीतः एत इव स्निग्धा-कृष्णच्छायो निकुरम्बः-समूहो येषां ते तथा ते च ते निचिताश्व-निविड़ाः कुचिताश्च-कुण्डलीभूताः प्रदक्षिणावश्च मूर्द्धनि शिरोजा यख स तथा, एवं शिरोजवर्णकादिः
"रतुप्पलपत्तमउर्यसुकुमालकोमलतले" इति पादतलवर्णकान्तः शरीरवर्णको भागवतो वाच्यः, पादतलक्शेिषणस्य चाय-IA Bा १ अभावात् प० ।२ औषपा० सू०१० साधुवर्णनं सू०१४-१५-१६-१७- देवागमः सू० २२-२३-२४-२५-२६
दीप
अनुक्रम
।
REarating
PH
i nrary.org
'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या)
~ 25~