SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३८३] दीप अनुक्रम [४६३ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८३] मुनि दीपरत्नसागरेण संकलित जमाली चरित्रं आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | धिपाः कोडुम्बिकाः कतिपयकुटुम्बप्रभवः अब लगकाः-सेवकाः मन्त्रिणः प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति च वृद्धाः गणकाः- गणितज्ञाः भाण्डागारिका इति च वृद्धाः दौवारिकाः - प्रतीहाराः अमात्या-राज्याधिछायकाः चेटा:- पादमूलिकाः पीठमर्दा:-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरं नगरवासिप्रकृतयः निगमाः| कारणिकाः श्रेष्ठिनः-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः सैन्यनायकाः दूताः - अन्येषां राजादेशनि| बेदकाः सन्धिपाला - राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीया बहुवचनलोपो द्रष्टव्यः 'सार्द्ध' सह, न केवलं सहितत्वमेवापि तु तैः समिति-समन्तात् परिवृतः परिकरित इति 'चंदणुक्खिसगाय सरीरे'त्ति चन्दनोपलिप्ताङ्गदेहा इत्यर्थः 'महया भडव डगर पहकरवंदपरिक्खित्ते 'ति 'महय'त्ति महता बृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानां | वा 'चडगर'त्ति चटकरवन्तो-विस्तरवन्तः 'पढ़कर 'त्ति समूहास्तेषां यद्वृन्दं तेन परिक्षिप्तो यः स तथा 'पुप्फतंबोलाउमा इथं' | ति इहादिशब्दाच्छेखरच्छत्रचामरादिपरिग्रहः 'आयंते'त्ति शौचार्थ कृतजलस्पर्शः 'चोक्खे'त्ति आचमनादपनीताशुचिद्रव्यः 'परमसुइन्भूपति अत एवात्यर्थ शुचीभूतः 'अंजलिमउलिय हत्थे त्ति अञ्जलिना मुकुलमिव कृतौ हस्तौ येन स तथा ॥ Education International तणं से जमाली खतियकुमारे समणेणं भगवया महावीरेणं एवं बुत्ते समाणे हट्टतुट्ठे समणं भगवं महाघीरं तिक्खुत्तो जाव नमसित्ता तमेव चाउघंटं आसरहं दुरूहे दुरूहित्ता समणस्स भगवओ महावीरस्स अंति| याओ बहुसालाओ चेहयाओ पडिनिक्खमइ पहिनिक्खमित्ता सकोरंटजाव धरिज़माणेणं महया भडवडगरजावपरिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छद तेणेव उवागच्छित्ता खत्तियकुंडग्गामं For Parts Only ~932~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy