SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] व्याख्या-14 नगरं मझमझेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छद्द तेणेव उवागच्छित्ता ६९ शतके प्रज्ञप्तिः | तुरए निगिहइ तुरए निगिहित्ता रहं वेइ रह ठवेत्तारहाओ पच्चोरुहइ रहाओ पञ्चोकहिता जेणेव अम्भि-IPI उद्देशः ३९ अभयदेवी- तरिया उचट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छिता अम्मापियरो जएणं विज-18 दीक्षाय अया वृत्तिः एणं वजावेद बहावेत्ता एवं वयासी-एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे || | निसंते, सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं || ४॥ सू ३८४ ॥४६॥ | बयासि-धन्नेसि णं तुमं जाया ! कयत्थेसि णं तुमं जाया ! कय पुन्नेसि गं तुम जाया ! कयलक्खणेसि णं तुमं| जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए || अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोचंपि एवं वयासी-एवं खलु मए अम्मताओ समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुइए, तए णं अहं अम्मताओ! संसारभउविग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म! ताओ! तुजाहिं अध्भणुनाए समाणे समणस्स भग-1 || वओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पचहत्तए । तए णं सा जमालिस्स खत्तिप-19 ॥४६४ा | कुमारस्स माता तं अणिटुं अकंतं अप्पियं अमणुनं अमणामं असुयपुचं गिरं सोचा निसम्म सेयागयरोमकूविपगलंतविलीणगत्ता सोगभरपवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलियब कमलमाला तक्ख-16 णओलुग्गदुन्यलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडतखुपिणयसंचुनियधवलवलयपन्भट्ट जमाली-चरित्रं ~933~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy