SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३८३] ॥४६॥ व्याख्याः। तत्र 'भटाः शूराः 'योधाः' सहयोधादयः, मल्लई लेच्छई राजविशेषाः 'राजानः' सामन्ताः ईश्वराः' युवराजादया 'तलवरा' शतके राजवल्लभाः 'भाडम्बिकाः' संनिवेशविशेषनायकाः 'कोडुम्बिका कतिपयकुटुम्बनायकाः 'इभ्याः' महाधनाः 'जहा उद्देशः ३३ उववाहए'त्ति अनेन चेदं सूचित-कयकोज्यमंगलपायच्छित्ता सिरसाकंठमालाकडा इत्यादि, शिरसा कंठे च माला या वृत्तिः जमालिप्र तिबोधः कृता-धृता यैस्ते तथा, प्राकृतत्वाच्चैवं निर्देशः, 'आगमणगहियविणिच्छए'त्ति- आगमने गृहीतः-कृतो विनिश्चयो सू ३८३ निर्णयो येन स तथा 'जएणं विजएणं वद्धावेईत्ति जय त्वं विजयस्व त्वमित्येवमाशीर्वचनेन भगवतः समागमनसूचनेन द तमानन्देन वर्धयतीति भावः । 'अप्पेगतिया वंदणवत्तियं जाव निग्गच्छति' इह यावत्करणादिदं दृश्यम्-'अप्पेगMil इया पूयणवत्तियं एवं सकारवत्तियं सम्माणवत्तियं कोउहलवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाई करिस्सामो मुंडे भपित्ता आगाराओ अणगारियं पवइस्सामो अप्पेगइया हयगया एवंगयरहसिवियासंदमाणियागया अप्पेगझ्या पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महता उक्कटिसीहणायबोलकलकलरवेणं समुहरवभूयपि व करमाणा खत्तियकुंडग्गा| मस्स नगरस्स मज्झमझण'ति ॥ 'चाउग्घंट'ति चतुर्घण्टोपेतम् 'आसरह ति अश्ववाह्यरथं 'जुत्तामेव'त्ति युक्तमेय AII 'जहा उवधाइए परिसावन्नओ'त्ति यथा कौणिकस्यौपपातिके परिवारवर्णक उक्तः स तथाऽस्यापीत्यर्थः, स चायम् ॥४६॥ MI'अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडंबियमंतिमहामंतिगणगदोवारियभमबचेडपीढमदनगरनिगमसे हिस त्थवाहदूयसंधिवालसद्धिं संपरिचुडे'त्ति, तत्रानेके ये गणनायका:-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालकाः राजानोमाण्डलिकाः ईश्वरा-युवराजानः तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाःमाडम्बिका:-छिन्नमडम्वा दीप अनुक्रम [४६३] SAREauratonintamankind जमाली-चरित्रं ~931~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy