SearchBrowseAboutContactDonate
Page Preview
Page 1343
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४७-५४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप अनुक्रम [६४५६४७] व्याख्या-जाते वाणिया अन्नमन्नस्स अंतियं एपमढें पडिसुणेति अं०२ तस्स बम्मीयस्स पढमं वपि भिदंति, ते णं तस्थ १४ गोशाप्रज्ञप्तिः अच्छ पत्थं जचं तणुयं फालियवन्नाभं ओरालं उदगरयणं आसाति, तए णं ते वणिया हहतुट्ठ० पाणियलकशते अभयदेवी- पियति पा०२ वाहणाई पजे ति वा०२ भायणाई भरेंति भा०२दोपि अन्नमन्नं एवं वदासी-एवं खलु या वृत्तिः देवाणुप्पिया! अम्हेहिं इमस्स वम्मीयस्स पढमाए बप्पीए भिण्णाए ओराले उदगरयणे अस्सादिए तं सेयं र गोशालोको ॥६६॥ | खलु देवाणुप्पिया! अम्हं इमस्स यम्मीयस्स दोच्चपि वप्पि भिदित्तए, अवि याई एत्य ओरालं सुवन्नरयणं | भावाराल परयन्तःसू ५४७ IM आसादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयम पडिमुणेति अं०२ तस्स बम्मीयस्स दोचंपि वप्पिं भिंदंति तेणं तस्थ अच्छं जचं तावणिज महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्साति, तए णं ते चणिया हहतुह० भायणाई भरेंति २ पचहणाई भरेंति २ तच्चपि अन्नमन्नं एवं व-एवं खलु दे० अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे आसादिए दोचाए बप्पाए भिन्नाए ओराले सुवन्नरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स बम्मीयस्स तथंपि वर्षि भिंदित्तए, अवि याई एत्य ओरालं मणिरयणं अस्सादेस्सामो, तर ते वणिया अन्नमनस्स अंतियं एयमटुं पडिसुणेति अं०२ तस्स वम्मीयस्स तचंपि वपि भिंदंति, ते णं तत्व विमलं निम्मलं निबलं निकलं महत्थं महग्धं महरिहं ओरालंद ॥६६॥ मणिरयणं अस्सादेति, तए णं ते वणिया हट्टतुट्ठ० भायणाई भौति भा०२ पवहणाई भरेति २ चउत्थंपि अन्नमन्नं एवं बयासी-एवं खलु देवा०1 अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे 8 गोशालक-चरित्रं ~1342~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy