SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: २ शतके प्रत सूत्रांक [९१] || मरणे ?, २ दुवालसविहे प०, तं-वलयमरणे चसट्टमरणे अंतोसल्लमरणे तन्भवमरणे गिरिपडणे तरुव्याख्याप्रज्ञप्तिः पडणे जलप्पवेसे जलणप्प० विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपट्टे । इचेतेणं खंद्या ! दुवालसविहेणं || उद्दशा अभयदेवीपालमरणेणं मरमाणे जीवे अर्णतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएइ तिरियमणुदेव० अणायं च णंदू स्कन्द्रकचया वृत्तिः१ ॥ अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टइ, सेत्तं मरमाणे बहुइ २, सेत्तं बालमरणे । से किंत रितं सू९१ पंडियमरणे ?, २ दुविहे प०, तं०-(०१०००) पाओवगमणे य भत्तपञ्चक्खाणे य । से किं तं पाओवग॥११८॥ मणे ?, २ दुविहे प०, तं०-नीहारिमे य अनीहारिमे य नियमा अप्पडिकमे, सेत्तं पाओवगमणे । से कित ४ भत्तपचक्खाणे १,२ दुविहे पं०, तं०-नीहारिम य अनीहारिमे य, नियमा सपडिकमे, सेत्तं भत्तपचक्खाणे । इचेते खंया ! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं विसंजोएइ8 जाव वीईवयति, सेतं मरमाणे हायइ, सेतं पंडियमरणे । इच्चेएणं खंद्या ! दुविहणं मरणेणं मरमाणे जीवेद वहइ वा हायति वा ।। (सू०९१)। 'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्सन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अह-|| द्वन्दनाचहेत्वात्, जिनो रागादिजेतृत्वात् , केवली असहायज्ञानत्वात् , अत एवातीतपत्युत्पन्नानागतविज्ञायका, स च दा॥११८॥ या देशज्ञोऽपि स्यादित्याह-सर्वज्ञः सर्वदशी, 'वियभोइ'त्ति व्यावृत्ते २ सूर्ये भुले इत्येवंशीलो व्यावृत्तभोजी प्रतिदिनभोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारंति शृङ्गार:-अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं, शृङ्गा दीप अनुक्रम [११२] स्कंदक (खंधक) चरित्र ~ 241~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy