________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४०५-४०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४०५४०६]
तानि-अच्छिन्नानि आख्यानकप्रतिवद्धानि वा यानि नाट्यगीतवादितानि तेषां तम्त्रीतलतालानां च 'तुडिय'त्ति शेषतूर्याणां च धनमृदङ्गस्य च-मेघसमानध्वनिमईलस्य पदुना पुरुषेण प्रवादितस्य यो रवः स तथा तेन प्रभु गान् भुञ्जानो विह मित्युक्तं, तत्रैव विशेषमाह-'केवलं परियारिडीए'त्ति 'केवलं' नवरं परिवारः-परिचारणा स चेह स्त्रीशब्दश्रवणरूपसंदर्शनादिरूपः स एव ऋद्धिः-सम्पत् परिवारर्द्धिस्तया परिवारा वा कलत्रादिपरिजनपरिचारणामात्रेणेत्यर्थः 'नो चेव णं मेहुणवत्तियति नैव च मैथुनप्रत्ययं यथा भवति एवं भोगभोगान् भुञ्जानो विहर्नु प्रभुरिति प्रकृतमिति ॥ 'परियारो जहा मोउद्देसए'त्ति तृतीयशतस्य प्रथमोद्देशके इत्यर्थः 'सओ परिवारो'त्ति धरणस्य स्वकः परिवारो वाच्यः, स चै-'छहि सामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चाहिं लोगपालेहिं छहिं अग्गमहिसीहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवई हिं चवीसाए आयरक्खदेवसाहस्सी हिं अन्नेहि य यहिं नागकुमारेहि |देवेहि य देवीहि य सद्धिं संपरिबुडे'त्ति एवं जहा जीवाभिगमें इत्यादि, अनेन च यत्सूचितं तदिदं-'वस्थ णं एगमेगाए देवीए चत्तारि २ देविसाहस्सीओ परिवारो पन्नत्तो, पहू ण ताओ एगमेगा देवी अन्नाई चत्तारि २ देवीसहस्साई परिवार विसवित्तए, एवामेव सपुवावरेणं सोलस देविसाहस्सीमो पन्नताओ'इति 'सेतं तुडिय'मित्यादीति, 'एवं अट्ठा
सीतिएवि महागहाणं भाणियचति, तत्र द्वयोर्वक्तव्यतोक्तव शेषाणां तु लोहिताक्षशनैश्चराघुणिकप्राघुणिककणककणMकणादीनां सा वायेति । 'विमाणाईजहा तझ्यसए'त्ति तत्र सोमस्योक्कमेव यमवरुणवैश्चमणानां तु क्रमेण चरसि ||
दीप अनुक्रम [४८८-४८९]
अग्रमहिष्य: विषयक प्रश्नोत्तर:
~ 1016~