SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६५] दीप अनुक्रम [३३३] व्याख्या- नेन एरण्डफलस्येव 'निरन्धणताए'त्ति कर्मेन्धनविमोचनेन धूमस्येव 'पुवपओगेण ति सकर्मतायां गतिपरिणामव-६७शतके प्रज्ञप्तिः वेन वाणस्येवेति ॥ एतदेव विवृण्वनाह- 'कहन' मित्यादि, 'निरुवयं ति वाताद्यनुपहतं 'दन्भेहि यत्ति दर्भः स- उद्देशः १ अभयदेवी- मूलैः 'कुसेहि य'त्ति कुशैः-दभैरेव छिन्नमूलैः 'भूई भूईन्ति भूयो भूयः 'अत्याहे त्यादि, इह मकारी प्राकृतप्रभवावतः अकर्मगतिः या वृत्तिःशा अस्ताघेऽत एवातारेऽत एव 'अपौरुषेये' अपुरुषप्रमाणे 'कलसिंबलियाइवा' कलायाभिधानधान्यफलिका 'सिंब-1 सू२६५ ॥२९॥ लि'त्ति वृक्षविशेषः 'एरंडर्मिजिया' एरण्डफलम् 'एगंतमंतं गच्छइ'त्ति एक इत्येवमन्तो-निश्चयो यत्रासावेकान्त एकदुखी स्पृष्ट इत्यर्थः अतस्तमन्तं भूभागं गच्छति, इह च बीजस्य गमनेऽपि [यत्] कलायसिंचलिकादेरिति यदुक्तं तत्तयोरभेदोपचारादिति, 5. सू२६६ 'उहृवीससाए'त्ति ऊर्दू 'विनसया' खभावेन 'निवाघाएण'ति कटाद्याच्छादनाभावात् ॥अकर्मणो वकच्यतोका, अथाकर्मविपर्ययभूतस्य कर्मणो वक्तव्यतामाह दुक्खी भंते ! दुक्खेणं फुडे अदुक्खी दुफखेणं फुडे, गोयमा ! दुक्खी दुक्खेणं फुडे नो अदुरूखी दुक्खेणं फुडे । दुक्खीणं भंते ! नेरतिए दुक्खेण फुडे अदुक्खी नेरतिए दुक्खेणं फुडे ?, गोयमा ! दुक्खी नेर इए दुक्खेणं फुडे नो अदुक्खी नेरतिए दुक्खेणं फुडे, एवं दंडओ जाव वेमाणियाणं, एवं पंच दंडगा नेयवा-दुमक्खी दुक्खेणं फुडे १ दुक्खी दुक्खं परियापद २ दुक्खी दुक्खं उदी रेह ३ दुक्खी दुक्खं वेदेति ४ दुक्खी दु खं निजरेति ५॥ (सूत्रं २६६) ॥ MI 'दुक्खी भंते ! दुक्खेण फुडे'त्ति दुःखनिमित्तत्वात् दुःख-कर्म तद्वान् जीवो दुःखी भदन्त ! दुःखेन-दुःखहेतु ~585~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy