SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८३-२८६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८३, २८६] ANSAR अनन्तरं योनिसकहादिर उक्तः, स चायुष्मतां भवतीत्यायुष्कादनिरूपणार्थः षष्ठः रायगिहे जाव एवं वदासी-जीवे णं भंते! जे भविए नेरइएसु उववजित्तए सेणं भंते ! किं इहगए मेरइया है। उयं पकरेति उववजमाणे नेरइयाज्यं पकरेइ उववन्ने नेरइयाज्यं पकरेइ १, गोयमा ! इहगए नरड्याउयं पक रेह नो उबवजमाणे नेरइयाउयं पकरेइ नो उववन्ने नेरइयाउयं पकरेइ, एवं असुरकुमारेसुवि एवं जाव चेमाणित एसु । जीवे णं भंते ! जे भविए नेरइएसु उववजित्तए से णं भंते !किंइहगए नेरइयाउयं पण्डिसंवेदेति उववजमाणे | नेरइयाउयं पडिसंवेदेति उववन्ने नेरइयाउयं पडिसंवेदेति ?, गोयमा !णेरइए णो इहगए नेरइयाउयं पडिसंवेदेह | उववजमाणे नेरइयाउयं पडिसंवेदेह उपचन्नेवि नेरइयाउयं पडिसंवेदेति एवं जाव वेमाणिएसु । जीवे णं भंते ! जे भविए नेरइएसु उचवज्जित्तए से ण भंते ! किं इहगए महावेदणे उवबजमाणे महावेदणे उबवन्ने महावेदणे, गोयमा ! इहगए सिय महावेपणे सिय अप्पवेदणे उववजमाणे सिय महादणे सिय अप्पवे| दणे अहे णं उबवन्ने भवति तओ पच्छा एगंतदुक्खं वेयणं वेयति आहथ सायं । जीवे णं भंते ! जे भविए असुरकुमारेसु उववजित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिप अप्पवेदणे उववज्जमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भवइ तओ पच्छा एगंतसायं वेयर्ण वेदेति आहच असायं, एवं जाव धणियकुमारेसु । जीवे णं भंते जे भविए पुढविकाएसु उववजित्तए पुच्छा, गोयमा! इहगए सिय महा-18 यणे सिय अप्पवेयणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तओ पच्छा बेमायाए वेयर्ण वेयति एवं LAXMAGAR दीप अनुक्रम [३५५ -३५८]] AIRasurary.com अथ सप्तम-शतके षष्ठ-उद्देशक: आरम्भ: ~612~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy