SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -1, अंतर्-शतक [-], उद्देशक [१०], मूलं [३५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ४ चतुर्भङ्गी प्रत सूत्रांक [३५४] व्याख्या-पीएस गोयमा ! मए पुरिसे सबाराहए पन्नते, तत्थ पंजे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असद शतके प्रज्ञप्तिः तवं, अणुवरए अविण्णायधम्मे, एस गंगोयमा ? मए पुरिसे सबविराहए पन्नत्ते ॥ (सूत्रं ३५४)। दि उद्देशः १० भयदवा- 'रायगिहे'इत्यादि, तत्र च 'एवं खलु सील सेयं १ सुर्य सेयं २ सुर्य सेयं ३ सील सेयं । इत्येतस्य चूर्ण्यनुसारेणया वृत्तिः व्याख्या-'एवं' लोकसिद्धन्यायेन 'खलु'निश्चयेन इहान्ययूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति न च सू ३५४ ॥४१७॥ किश्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात् , घटादिकरणप्रवृत्तावाकाशादिपदार्थवत् , पठ्यते च-"क्रियैव फलदा पुंसां, न डू ज्ञानं फलदं मतम् । यतः खीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथा "जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए॥१॥"[यथा चन्दनभारवाही खरो | भारभार न चैव चन्दनस्थ । एवं चरणहीनो ज्ञानी ज्ञानभाग् न तु सुगते॥॥] अतस्ते प्ररूपयन्ति-शीलं श्रेयः प्राणा तिपातादिविरमणध्यानाध्ययनादिरूपा क्रियेव श्रेया-अतिशयेन प्रशस्य श्लाघ्य पुरुषार्थसाधकत्वात् , श्रेयं वा-समाश्रयप्राणीयं पुरुषार्थविशेषार्थिना, अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति न क्रियाता, ज्ञानविकलस्य क्रियावतोऽपि फलसियदर्शनातू, अधीयते च-"विज्ञप्तिः फलदा पुंसां, न किया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, कलासंवादव नात् टू ॥१॥" तथा-पढम नाणं तओ दया, एवं चिद सबसंजए । अन्नाणी किं काही किंवा नाही छेयपावयं ॥१॥ ||४१७॥ प्रथमं ज्ञानं ततो दयैवं सर्वसंयतेषु तिष्ठति अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकं पापकं वा ॥१॥] अतस्ते | प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थसिद्धिहेतुत्वात् न तु शीलमिति, दीप अनुक्रम [४३०] ROADCASHTRA SECREDOSCR 4929 ~839~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy