SearchBrowseAboutContactDonate
Page Preview
Page 1518
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६४२ ] दीप अनुक्रम [७५२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१८], वर्ग [–], अंतर् शतक [-], उद्देशक [९], मूलं [६४२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५ ] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः हर्त्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां च तत्रानुत्पादादिति । पञ्चेन्द्रियतिरश्चः 'उक्कोसेणं तेतीसं सागरोबमाई' ति सप्तमपृथिवीनारकापेक्षयोक्तमिति ॥ अष्टादशशते नवमः ।। १८-९ ॥ नवोद्देशकान्ते भव्यद्रव्यनारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराद्भव्य द्रव्यदेवस्यानगारस्य वक्तव्यता दशमे उच्यते इत्येवं सम्बद्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं वयासी- अणगारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेजा ?, हंता उग्गाहेजा, से णं तत्थ छिज्जेज्ज वा भिलेज वा ?, णो निणट्टे स० णो खलु तत्थ सत्थं कमइ, एवं जहा | पंचमसए परमाणुपोग्गलवत्तया जाव अणगारे णं भंते । भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्यं कमइ ( सू ३४३ ) ।। 'राय' इत्यादि, इह चानगारस्य क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः, 'एवं जहा पंचमसए' इत्यादि, अनेन च यत्सूचितं तदिदम्- 'अणगारे णं भंते । भावियप्पा अगणिकायस्स मज्झमज्झेणं वीइवएज्जा १, हंता वीइवएज्जा, से णं तत्थ शियाएजा ?, नो इणट्ठे समट्टे, नो खलु तत्थ सत्थं कमइ' इत्यादि ॥ पूर्वमनगारस्यासिधारादिष्ववगाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्वभिधातुमाह परमाणुपोगले णं भंते ! वाडयाएवं फुडे वाडयाए वा परमाणुपोग्गलेणं फुडे ?, गोषमा ! परमाणुपोग्गले Education Internation अत्र अष्टादशमे शतके नवम उद्देशकः परिसमाप्तः अथ अष्टादशमे शतके दशम उद्देशक: आरभ्यते For Parts Only ~ 1517 ~ any org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy