SearchBrowseAboutContactDonate
Page Preview
Page 1517
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [६४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२॥ प्रत सूत्रांक [६४२] ॥७५६॥ वाणमंतरजोइसियवेमाणियाणं जहा नेरइया ॥ भवियदधनेरइयस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता! १८ शतके गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुचकोडी, भवियरअसुरकुमारस्स णं भंते ! केवतियं कालं ठिती उद्देशः ९ पन्नत्ता?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई, एवं जाव थणियकुमारस्स । भवियद- भव्यद्रव्यअपुढविकाइयस्स णं पुच्छा, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सातिरेगाइं दो सागरोवमाई, एवं आउकाइयस्सवि, तेउवाक जहा नेरइयस्स, वणस्सइकाइयस्स जहा पुढविकाइयस्स, बेईदियस्स तेइंदि-द्रिा यस्स चउरिदियस्स जहा नेरहयस्स, पंचिंदियतिरिक्खजोणियस्स जहन्नेणं अंतोमुत्तं उकोसेणं तेत्तीसं सागरोवमाई, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स ॥ सेवं भंते ! सेवं । भंतेत्ति ॥ (सूत्रं ६४२)॥१८-९॥ 'रायगिहे'इत्यादि, भवियदवनेरइय'त्ति द्रव्यभूता नारका द्रव्यनारकाः, ते च भूतनारकपर्यायतयाऽपि भव-1* न्तीति भव्यशब्देन विशेषिताः, भव्याश्च ते द्रव्यनारकाश्चेति विग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भवन्ति ॥ भविषदबनेरइयस्से'त्यादि, अंतोमुहृत्तति सजिनमसज्ञिनं वा नरकगामिनमन्तर्मुहूर्तायुषमपेक्ष्यान्तर्मु-8 हूर्त स्थितिरुक्का, 'पुषकोडित्ति मनुष्य पञ्चेन्द्रियतिर्यञ्च चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव,उत्कृष्टा ॥२६॥ तु 'तिन्नि पलिओवमाईति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषुत्पद्यन्त इति, द्रव्यपृथिवीकायि|कस्य 'साइरेगाई दो सागरोबमाईति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च 'जहा नेरइयस्स'त्ति अन्तर्मु दीप अनुक्रम [७५२] For P OW ~1516~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy