SearchBrowseAboutContactDonate
Page Preview
Page 1519
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४४] व्याख्या- वाउयाएणं फुडे नो वाउयाए परमाणुपोग्गलेणं फुडे । दुप्पएसिएणं भंते ! खं० वाउयाएणं एवं चेव एवं जाव प्रज्ञप्तिः असंखेजपएसिए ॥ अणंतपएसिए णं भंते ! खंधे वाउपुच्छा, गोयमा ! अणंतपएसिए खंधे वाउयाएणं फुडे उद्देश१० अभयदेवी- वाज्याए अणंतपएसिएणं खंघेणं सिय फुडे सिय नो फुडे ॥ वत्थी भंते । वाउयाएणं फुडे वाउयाए वस्थिणा अस्यादिना या वृत्तिः फुडे ?, गोयमा ! वत्थी वाउयाएणं फुडे नो वाउयाए वत्थिणा फुडे ॥ (सूत्रं ६४४)॥ वैक्रियस्था'परमाणुपोग्गले णमित्यादि, 'वाउयाएणं फुडे'त्ति परमाणुपुद्गलो वायुकायेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्त इत्यर्थः ७५७॥ च्छेदः वायु. परमावा. 'नो वाउयाए'इत्यादि नो वायुकायः परमाणुपुद्गलेन 'स्पृष्टा'व्याप्तो मध्ये क्षिप्तो, वायोमहत्त्वाद् अणोश्च निष्पदेशत्वेना देःस्पृष्टता तिसूक्ष्मतया व्यापकत्वाभावादिति ॥ 'अणंतपएसिए ण'मित्यादि, अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति पृथ्ब्याअ सूक्ष्मतरत्वात्तस्य, वायुकायः पुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः स्थान व्याप्तः, कथम् , यदा वायुस्कन्धापेक्षया धो द्रव्या महानसौ भवति तदा वायुस्तेन व्याप्तो भवत्यन्यदा तु नेति ॥ 'वत्थी'त्यादि, 'वस्तिः' इतिर्वायुकायेन 'स्पृष्टः' व्याप्तः आणि सू दिसामस्त्येन तद्विवरपरिपूरणात् नो वायुकायो वस्तिना स्पृष्टो वस्तेर्वायुकायस्य परित एष भावात् ॥ अनन्तरं पुद्गलद्रच्याणि १६४३-६४५ स्पृष्टत्वधर्मतो निरूपितानि, अथ वर्णादिभिस्तान्येव निरूपयवाह___ अस्थि णं भंते ! इमीसे रयणप्पभाए पुढ अहे दवाई वन्नओ कालनीललोहियहालिहसुकिल्लाई गंधओ७५७॥ सुम्भिगंधाई दुब्भिगंधाई रसओ तित्तकडयकसायबिलमहुराई फासओ कक्खडमउयगरुयलहुयसीयजसिणनिलुक्खाई अन्नमन्नबद्धाई अन्नमनपुट्ठाई जाव अन्नमनघडताए चिटुंति ?, हंता अस्थि, एवं जाव दीप अनुक्रम [७५४] GREEN RSANSKARANAS MERadioland ~ 1518~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy