SearchBrowseAboutContactDonate
Page Preview
Page 1454
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१९६-१९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५९६-५९७]] &दकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा-जीवस्वरूपं, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्त भिन्नं, भेदे हि निःस्वरूपता तस्य ग्रामोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य धपुरित्यादावियेति ॥ पूर्व जीव-|| द्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमिदमाह-'देवे 'मि-| दि| त्यादि, 'पुषामेव रूबी भवित्त'त्ति पूर्व-विवक्षितकालात् शरीरादिपुद्गलसम्बन्धात् मूतॊ भूत्वा मूर्तः सन्नित्यर्थः प्रभुः 'अरूविं'ति अरूपिणं-रूपातीतममूर्तमात्मानमिति गम्यते, 'गोयमा इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्श४ नाय सद्बोधपूर्वकतां दर्शयन्नुत्तरमाह-'अहमेयं जाणामिति अहम् 'एतत्' वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु दाजानामि विशेषपरिच्छेदेनेत्यर्थः 'पासामि त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः 'बुज्झामित्ति बुद्ध्ये-श्रद्दधे, बोधेः सम्य ग्दर्शनपर्यायत्वात् , किमुक्तं भवति ?-'अभिसमागच्छामि'त्ति अभिविधिना साङ्गत्येन चावगच्छामि-सवैः परिच्छित्तिप्रकारैः परिच्छिनझि, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तद्दर्शयन्नाह'मए'इत्यादि, किं तदभिसमन्वागतम् ? इत्याह-जन्न' मित्यादि, 'तहागयस्स'त्ति तथागतस्य-तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स'त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत् ? इत्याह-'सकम्मस्स'ति | कम्मेपुद्गलसम्बन्धादिति भावः, एतदेव कथमित्यत आह-'सरागस्स'त्ति रागसम्बन्धात् कर्मसम्बन्ध इति भावः, दिरागश्चेह मायालोभलक्षणो ग्राह्यः, तथा 'सचेयरस'त्ति ख्यादिवेदयुक्तस्य, तथा 'समोहस्स'त्ति इह मोहा-कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा 'सलेसस्स ससरीरस्स'त्ति व्यक्तं 'ताओ सरीराओ अविप्पमुकरस'त्ति येन शरीरेण REGARA- M दीप अनुक्रम [७०१-७०२] 450-2564%95 ACe ~1453~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy