SearchBrowseAboutContactDonate
Page Preview
Page 1765
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४१] व्याख्या-क्स क्खडा पोग्गला दबट्टयाए संखेनगुणकक्खडा पोग्गला दबड्याए संखेजगुणा असंखेजगुणकक्खडा पोग्गला |२५ शतक प्रज्ञप्ति दवट्टयाए असंखेनगुणा अर्णतगुणकवहादबयाए अणंतगुणा, पएसट्टयाए एवं चेव नवरं संखेजगुणकक्खडा | उद्देशः४ अभयदेवी- पोग्गला पएसट्टयाए असं० सेसं तं चेव, दबट्टपएसट्टयाए सबत्योवा एगगुणकक्खडा पोग्गला दबट्ठपएसट्टयाए द्रव्याद्यर्थयावृत्तिः संखेजगुणकक्खडा पोग्गला दबट्टयाए संखेजगु० ते चेव पएसट्टयाए संखेजगुणा असंखेजगुणकक्खडा दबट्टयाए| तयाऽल्प असंखेजगुणा ते चेव पएसट्टयाए असंखेज्जगुणा अणंतगुणकक्खडा दवट्टयाए अणंतगुणा ते चेव पएसट्टयाए बहुत्वं सू 11८८00 अणंतगुणा एवं मउयगरुयलयाणवि अप्पाबहुयं, सीयउसिणनिडलुक्खाणं जहा वन्नाणं तहेव ॥ (सूत्रं ७४१) ७४१ 'एएसि णमित्यादि, 'परमाणुपोग्गला अपएसट्टयाए'त्ति इह प्रदेशार्थताऽधिकारेऽपि यदप्रदेशार्थतयेत्युक्तं तत्परमाणूनामप्रदेशत्वात् , 'परमाणुपोग्गला दबढअपएसट्टयाए'त्ति परमाणवो द्रव्यविवक्षायां द्रव्यरूपाः अर्थाः प्रदेशवि-12 ४ वक्षायां चाविद्यमानप्रदेशार्थी इतिकृत्वा द्रव्यार्थाप्रदेशार्थास्ते उच्यन्ते तद्भावस्तत्ता तया, 'सवत्थोवा एगपएसोगाढा पोग्गला दबट्टयाए'त्ति इह क्षेत्राधिकारारक्षेत्रस्यैव प्राधान्यात्परमाणुव्यणुकाद्यनन्ताणुकस्कन्धा अपि विशिष्टैकक्षेत्रप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकत्वेन ब्यपदिश्यन्ते ततश्च 'सबत्थोवा एगपएसोगाढा पोग्गला दवट्ठयाए'त्ति, लोकाका| शप्रदेशपरिमाणा एवेत्यर्थः, तथाहि-न स कश्चिदेवभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहपरिणामपरिणतानां परमाण्वा | ॥८८०॥ दीनामवकाशदानपरिणामेन न परिणत इति, तथा 'संखेजपएसोगाढा पोग्गला दट्टयाए संखेजगुण'त्ति अत्रापि। क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धाधारक्षेत्रप्रदेशापेक्षयैव भावना कार्या, नवरमसंमोहेन सुखप्रतिपत्त्यर्थमुदाहरणं दश्यते दीप अनुक्रम [८८८] ~ 1764~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy