________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः )
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
दीप
व्याख्या-11ध्यव, निष्फलत्वाद् , उत्पाधोत्पादनार्थी हि क्रियाः भवन्ति, यथा च प्रथमे क्रियाक्षणे नासाचुत्पन्नस्तथोत्तरेष्वपि क्षणेष्व-II १ शतके
प्रज्ञप्तिः नुत्पन्न एवासी प्रामोति, को छुत्तरक्षणक्रियाणामात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्व-18| उद्दशके अभयदेवी-12
देवानुत्पत्तिप्रसङ्गः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् , अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, चलदादिया वृत्तिः
यावच्चोत्पर्श न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्यत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् । १५ यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुकमणं युज्यते नान्यथा, तदेवं यथा पट उत्पद्यमान |
का एवोत्पन्नस्तथैवासल्यातसमयपरिमाणत्वादुदयापलिकाया आदिसमयात्प्रभृति चलदेव कर्म चलितं, कथं , यतो यदि हि |
तत्कर्म चलनाभिमुखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात्तदा तस्याद्यस्य चलनसमयस्य पैययं स्यात्, तत्राचलितत्वात्, यथा च तस्मिन् समये न चलितं तथा द्वितीयादिसमयेष्वपि न चलेत्, को हि तेषामात्मनि रूपविशेषो? येन प्रथमसमये न चलितमुत्तरेषु चलतीति, अतः सर्वदेवाचलनप्रसङ्गः, अस्ति चान्त्यसमये चलनं, स्थितेः परिमितत्वेन कर्माभावाभ्युपगमावू , अत आवलिकाकालादिसमय एव किश्चिञ्चलितं, यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न
चलति, यदि तु तेष्वपि तदेवाचं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां क्षयः स्यात्, यदि माहि तत्समयचलननिरपेक्षाण्यन्यसमवचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म
चलितं भवतीति । तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम उदयप्रासं, चिरेणाऽऽगामिना कालेन योदयितव्यं कर्मदलिक तस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं सा चासमवेयसमयवर्तिनी तया च पुन-18
अनुक्रम
१८
REaratunvina
G
anawrary on
..*मुद्रण-दोषात् अत्र मूल-संपादने सूत्र-क्रम '७' द्विवारान् लिखितम् ( इसके पहले सूत्र ७ था, यहाँ फिरसे "सू०७" लिखा है.
~36~