SearchBrowseAboutContactDonate
Page Preview
Page 1505
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [६३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३३] कवृत्तं व्याख्या- अशिस-उत्पत्तिस्थान मिश्रस्तु-शरीरमेवोच्छ्रासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति। परिग्गहे'सि १८ शतके प्रज्ञप्तिः परिगृह्यत इति परिग्रहः, अर्थतस्योपधेश्च को भेदः, उच्यते, उपकारक उपधिः ममत्वबुद्ध्या परिगृह्यमाणस्तु परिग्रह इति । उद्देशः ७ अभयदेवी- 'पणिहाणे'त्ति प्रकर्षण नियते आलम्बने धान-धरणं मनःप्रभृतेरिति प्रणिधानम् ॥ एषु च केवलिभाषितेष्वर्थेषु विपति- महुकनावया वृत्तिः२/ |पद्यमानोऽहमानी मानवो न्यायेन निरसनीय इत्येतत् चरितेन दर्शयन्नाह सू ६३४ ॥७५०॥ तेणं कालेणं २ रायगिहे नामं नगरे गुणसिलए चेहए वन्नओ जाव पुढविसिलापट्टओ, तस्स णं गुणसि लस्स चेइयस्स अदूरसामंते बहवे अन्नजत्थिया परिवसंति, तं०-कालोदायी सेलोदायी एवं जहा सत्तमसए हा अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं ?, तत्थ णं रायगिहे नगरे महुए नाम समणोवासए परिवसति ४ अहे जाव अपरिभूए अभिगयजीवा जाव विहरति, तए णं समणे भगवं म० अन्नया कदायि पुवाणुपुर्वि च-5 रमाणे जाव समोसढे परिसा पडिगया जाव पज्जुवासति, तए णं महुए समणोचासए श्मीसे कहाए लढे । समाणे हद्वतुट्ठजाव हियए पहाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति स. २पादविहारचारेणं ट्र रायगिहं नगरं जाव निग्गच्छति नि०२ तेर्सि अन्नउत्थियाणं अदरसामंतेणं वीपीवयति, तए णं ते अन्नड-Isk त्थिया महुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति २ अन्नमनं सदाति २ सा एवं बयासी| एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविउप्पकडा इमं च णं महुए समणोवासए अम्हं अदूरसामंतेणं| | वीइवयह तं सेयं खलु देवाणुप्पिया! अम्हं महुयं समणोवासयं एयमई पुच्छित्तएसिकटु अन्नमन्नस्स अंतियं दीप अनुक्रम [७४३] मद्रुक-श्रावकस्य वृतात ~ 1504 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy