SearchBrowseAboutContactDonate
Page Preview
Page 1161
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४५४-४५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५४-४५५] कता देवी कंताओ देवीओ कंताई आसणसयणखभभंडमत्तोवगरणाई अपणोविय चं चंदे जोइसिंदेश जोइसराया सोमे कंते सुभए पियदसणे सुरूवे से तेणद्वेणं जाव ससी ॥ (सूर्व ४५४) से केणतुणं भंते ! एवं वुचइ-सूरे आइथे सूरे०२१, गोपमा ! सूरादिया णं समयाइ वा आवलियाइ वा जाव उस्सप्पिणीइ चा || अवसप्पिणीह वा से तेणट्टेणं जाव आइच्चे०२॥ (सूत्र ४५५) दा 'सेकेण'मित्यादि, 'मियंकेति मृगचिहत्वात् मृगाङ्के विमानेऽधिकरणभूते 'सोमे तिसौम्यः' अरौद्राकारो नीरोगो वा तेत्ति कान्तियोगात् 'सुभएत्ति सुभगः-सौभाग्ययुक्तत्वाबल्लभो जनस्य 'पियदंसणे'त्ति प्रेमकारिदर्शनः, कस्मादेवम्? अत आह-सुरूपः 'से तेण मित्यादि अथ तेन कारणेनोच्यते 'ससी'ति सह श्रिया वर्त्तत इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् ॥ अथादित्यशब्द स्यान्वर्थाभिधानायाह 'से केण'मित्यादि, 'सूराईयत्ति सूरः आदि:-प्रथमो येषां ते सूरादिका, के ? इत्याह-समयाइ वत्ति समया:-अहोरात्रादिकालभेदानां निर्विभागा अंशाः, तथाहि-सूर्योदयमवधिं कृत्वाऽहोरात्रारम्भका समयो गण्यते आवलिका मुहू दियश्चेति 'से तेण'मित्यादि अथ तेनार्थेन सूर आदित्य इत्युच्यते, आदौ अहोरात्रसमयादीनां भव आदित्य इति | व्युत्पत्तेः, त्यप्रत्ययश्चेहापत्वादिति ॥ अथ तयोरेवानमहिष्यादिदर्शनायाह चंदस्स णं भंते। जोइसिंदस्स जोइसरन्नो कति अग्गमहिसीओ पण्णत्ताओ जहा दसमसए जाच णो चेव णं मेहुणवतियं । सूरस्सवि तहेव । चंदमसूरिया णं भंते ! जोइसिंदा जोइसरायाणो केरिसए काम दीप अनुक्रम [५४७ 55%-55445544 -५४८]] JMEauratani चन्द्र एवं सूर्यस्य काम-भोग: ~1160~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy