SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६२-२६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: * R प्रत सूत्रांक [२६२२६४] इति । (सूत्र)२६३ । समणोवासएणं भंते तिहारूवं समर्णवा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइ. मेणं पडिलाभेमाणे किंलन्भइ ?, गोयमा समणोवासए णं तहास्वं समणं वा जाव पडिलाभेमाणे तहारूवस्स समणस्स वा माणस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पहिलभइ । समणोवासए णं भंते ! तहारूवं समणं वा जाव पडिलाभेमाणे किं चयति ?, गोयमा ! जीवियं चयति दुच्चयं चयति दुक्कर का करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिझति जाव अंतं करेति (सत्र २६४) 'समणे'त्यादि, 'सामाइयकडस्ससि कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसतावासीनस्य-तिष्ठतः 'तस्सा दाणन्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परागायिकी क्रिया, विशेषणद्वययोगे पुनरर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः, उत्तरं तु 'आयाहिक रणीभवति'त्ति आत्मा-जीवः अधिकरणानि-हलशकटादीनि कपायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आद याहिकरणवत्तियं च णं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदा स्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः॥ श्रमणोपासकाधिकारादेव 'समणोवासगे'त्यादि प्रकरणम्, | तत्र च 'तसपाणसमारंभे'त्ति प्रसवधः 'नो खलु से तस्स अतिवायाए आउद' त्ति न खलु असी 'तस्य सप्राणस्य R'अतिपाताय'वधाय 'आवर्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ,न चैष तस्य संपन्न इति || भानासावतिचरति व्रतं, 'किं चयति किं ददातीत्यर्थः 'जीवियं चय'त्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् दीप अनुक्रम [३३० AS -३३२] ~582~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy