SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [२०४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक २०४] व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२७॥ दीप अनुक्रम [२४४] देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति-"समणोवासयस्स णे भंते ! तहारूवं समणं वा २ फासु-|| ५ शतके एणं २ असण ४ मेणं पडिलामेमाणस्स किं कजइ?, गोयमा! एगंतसो निजरा कज्जई"त्ति, यच्च निर्जराकारणं तद्विशिष्ट- उद्देशः६ दीर्घायु:कारणतया न विरुद्ध महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति ॥ अथायुष एव दीर्घस्य सुत्रद्वयेनाशुभशु-18| अल्पदीर्घभत्वकारणान्याह-कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकं हीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं-जात्या शुभायूंषि धुघट्टनतः कुत्सा निन्दन-मनसा खिंसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं अनभ्युत्थानादिकरणं 'अन्यतरेण'| सू २०३ बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना, अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव || मनोज्ञफलत्वात् , इह च सूत्रेऽशनादि प्रासुकाप्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य है फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्, वाचनान्तरे तु| अफासुगणं अणेस णिज्जेणं ति दृश्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुःकारणं, अप्रासुकदानं तु || विशेषत इत्युपदर्शयता 'अफासुएण' इत्यायुक्तमिति, प्राणातिपातमृषावादनयो नविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः, तेषां नरकगतिहेतुत्वात् , यदाह-"मिच्छदिहिमहारंभपरिगहो तिवलोभ निस्सीलो । नरयाऽयं निर्वधर पावमई रोहपरिणामो ॥१॥" नरकगती || ॥२२७॥ १ श्रमणोपासकेन भदन्त । तथारूपं श्रमणं वा माहनं वा प्रामुकेनामासुकेन वाऽशनादिना पतिलाभयता किं क्रियते !, गौतम ! एकान्ततो निर्जरा क्रियते ॥ २ मिथ्याष्टिमहारम्भपरिग्रहस्तीत्रलोभो निःशीलः पापमतिः रौद्रपरिणामो नरकायुर्निबध्नाति ॥ १॥ *** एते पृष्ठे सूत्र-क्रमांके एक मुद्रण-दोष: दृश्यते (सू.२०३) ---(यहाँ इस पृष्ठ की बायीं तरफ सू.२०३ लिखा है, वहां सू.२०४ होना चाहिए) अल्प-दीर्घ-शुभ आयुः ~ 459~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy