________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं वृत्ति:)
शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३४९]
| त्यादि, 'सत्वबंधतरं जहन्नेणं अंतोमुहत्त'ति, कथं ?, वायुक्रियशरीरं प्रतिपक्षः, तत्र व प्रथमसमये सर्वबन्धको भूत्वा |४||
मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवग्रहणमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् । स्थित्वा वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धको जातस्ततश्च वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च | ४ बहवोऽप्यन्तर्मुहूर्त, अन्तर्मुहूर्चे बहूनां क्षुलकभवानां प्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोकं भवतीति, 'उको-४
सेणं अणंतं कालं वणस्सइकालो'त्ति, कथं ?, वायुक्रियशरीरीभवन मृतो वनस्पत्यादिष्वनन्त कालं स्थित्वा वैक्रिय
शरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, 'एवं देसबंधंतरपित्ति, भावना चास्य प्रागुक्तानुसारेणेति ॥ परनप्रभासूत्रे 'सबषंधतर'मित्यादि, एतद्भाव्यते-रसप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्ती सर्वबन्धकः तत उद्धृतस्तु । है गर्भजपश्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्ववन्धक इत्येवं सूत्रोकं जघन्यमन्तरं
सर्ववन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्ती त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति, | अन्तर्मुहूर्तस्य मध्यात्समयत्रयस्य तत्र प्रक्षेपात्, न च तत्प्रक्षेपेऽप्यन्तर्मुहूर्तस्यान्तर्मुहूर्तत्वव्याघातस्तस्यानेकभेदत्वादिति, 'उकोसेणं वणस्सइकालो त्ति, कथं ?, रसप्रभानारक उत्पत्तौ सर्ववन्धकः तत उद्धृतश्चानन्तं कार्ल वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, 'देसबंधंतरं जहन्नेणं अंतोमुटुत्तंति, कथं !, रत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तर्मुहर्तायुः पञ्चेन्द्रियतियेक्तयोत्पद्य मृत्वा रत्नप्रभानारकतयोरपना, तत्र च द्वितीयसमये देश-31 बन्धक इत्येवं जघन्य देशबन्धान्तरमिति, 'उक्कोसेण मित्यादि, भावना प्रागुक्तानुसारेणेति । शर्कराप्रभादिनारकाणां |
MARRASTAR
दीप
अनुक्रम [४२५]
औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या:
~820~