SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: %A4% उद्देशः प्रत सूत्रांक [३४९] स्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति ॥ 'वाउकाइए'त्यादि 'सवयंधंतरं जहन्नेणं अंतोमुह- शतके प्रज्ञप्तिः॥४ 'ति, कथं १, वायुरीदारिकशरीरी वैक्रियमापनः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः, तस्य || का अभयदेवी- चापर्याप्तकस्य वैक्रियशक्ति विर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैफियशरीरमारभते, तत्र चासौ प्रथमसमये ट्र | वैक्रियादि बन्ध: या वृत्तिा | सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, 'उकोसेणं पलिओवमस्स असंखेजहभाग'ति, कथं ?, वायुरौ-141 सू ३४९ ॥४०७॥ दारिकशरीरी वैफियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्यो-15 पमासङ्ख्येयभागमतिवाद्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, का एवं देसर्वधंतरंपिपत्ति, अस्य भावना प्रागिवेति । 'तिरिक्खें'त्यादि, 'सबबंधंतरं जहणं अंतोमुहतं'ति, कथं ,* | पश्शेन्द्रियतिर्यग्योनिको क्रियं गतः तन्त्र च प्रथमसमये सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मुहर्तमात्र तत औदारि-1 कस्य सर्वबन्धको भूत्वा समयं देशवन्धको जातः पुनरपि श्रद्धेयमुत्पन्ना वैक्रियं करोमीति पुनबैंक्रियं कुर्वतः प्रथमसमये | सर्वबन्धः, एवं च सर्ववन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुत्वकोडिपुहुत्त'ति, कथं ।, पूर्वकोव्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रिय गतः, तत्र च प्रथमसमये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोव्यायुः पछ-15 |न्द्रियतिर्यवेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ चा वारान , ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतः, तत्र च प्रथमसमये ॥४०७॥ सर्ववन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, 'एवं देसवंर्धतरपित्ति, भावना साचास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति ॥ वैक्रियशरीरबन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह-'जीवस्से SSSSSSS दीप अनुक्रम [४२५] AR औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~819~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy