SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सर्वविनाशः 'अवचए'त्ति देशतोऽपगम इति ॥ अथ पल्योपमादिक्षयं तस्यैव सुदर्शनस्य चरितेन दर्शयन्निदमाह - ' एवं खलु सुदंसणे' त्यादि, 'तंसि तारिसगंसित्ति तस्मिंस्तादृश के वक्तुमशक्यस्वरूपे पुण्यवतां योग्य इत्यर्थः 'दूमियघट्टमहति दूमितं धवलितं घृष्टं कोमलपाषाणादिना अत एव मृष्टं मसृणं यत्तत्तथा तस्मिन् 'विचित्तउल्लोपचिल्लियतले 'ति विचित्रो - विविध चित्रयुक्तः उल्लोकः उपरिभागो यत्र 'चिल्लियंति दीप्य मानं तलं च अधोभागो यत्र तत्तथा तत्र 'पंचवन्नसरससुरभिमुकपुष्कपुंजोवयारकलिए ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण- पूजया कलितं यत्तत्तथा तत्र 'कालागुरुपवर कुंदुरुतुरुक्क धूवमध| मधतगंधुद्धयाभिरामेत्ति कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्भूतः उद्भूतस्तेनाभिरामं रम्यं यत्तत्तथा तत्र, कुन्दुरुक्का - चीडा तुरुकं - सिल्हकं,'सुगंधिवरगंधिए' त्ति सुगन्धयः- सद्गन्धाः वरगन्धाः - बरवासाः सन्ति यत्र तत्तथा तत्र, 'गंधवद्विभूए'त्ति सौरभ्यातिशयाङ्गन्धद्रव्यगुटिकाकल्पे 'सालिंगणवट्टिए ति सहालिङ्गनवर्या-शरीरप्रमाणोपधानेन यत्तत्तथा तत्र 'उभओ विद्योयणे' उभयतः- शिरोऽन्तपादान्तावाश्रित्य विचोयणे-उपधान के यत्र तत्तथा तत्र 'दुहओ उन्नए' उभयत उन्नते 'मझेणघगंभीरे' मध्ये नतं च- निम्नं गम्भीरं च महत्त्वादयत्तत्तथा तत्र, अथवा मध्येन च- मध्यभागेन च गम्भीरे यत्तत्तथा, (पण्णत्त ) 'गंडविधोयणे'त्ति क्वचिद् दृश्यते तत्र च सुपरिकर्मितगण्डोपधाने इत्यर्थः | 'गंगापुलिनवालुउद्दालसालिसए' गङ्गापुलिनवालुकाया योऽबदालः- अबदलन पादादिन्यासेऽधोगमनमित्यर्थः तेन सहशकमतिमृदुत्वाद्यत्तत्तथा तत्र दृश्यते च हंसतुल्यादीनामयं न्याय इति, 'उवचियखोमियदुगुलपट्टप डिच्छायणे उब Education Internationa महाबलकुमार कथा For Parts Only ~1084~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy