SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३४३] गाथा: दीप अनुक्रम [४१६ -४२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [८], मूलं [ ३४३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] | त्रासम्भवस्तथाऽप्यात्यन्तिके शीते तथाविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमभ्यस्यां चोष्णमित्येवं | द्वयोरपि शीतोष्णपरीषयोरस्ति सम्भवः, नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति । तथा 'जं समयं चरियापरीसह मित्यादि तत्र चर्या - प्रामादिषु संचरणं नैषेधिकी च-प्रामादिषु | प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविकत रोपाश्रये गत्वा निषदनम् एवं चानयोर्विहारावस्थानरूपत्वेन परस्पर विरोधानैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपि चर्यया सह विरुद्धेति न तयोरेकदा सम्भवस्ततैश्च कोनविं| शतेरेव परीषाणामुत्कर्षेर्णेकदा वेदनं प्राप्तमिति, नैवं यतो ग्रामादिगमनप्रवृत्तौ यदा कश्चिदीत्सुक्याद निवृत्ततत्परिणाम एव विश्रामभोजनाद्यर्थमित्यरशय्यायां वर्त्तते तदोभयमप्यविरुद्धमेव, तस्वतश्चर्याया असमाप्तत्वाद् आश्रयस्य चाश्रयणादिति, यद्येवं तर्हि कथं पधिबन्धकमाश्रित्य वक्ष्यति 'जं समयं चरियापरीसहं वेएति नो तं समयं सेज्जापरीसह वेएह' इत्यादीति १, अत्रोच्यते, पबिधबन्धको मोहनीयस्याविद्यमानकरूपत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्या| यामेव वर्त्तते न तु बादरागवदौत्सुक्येन विहार परिणामाविच्छेदाच्चर्यायामपि, अतस्तदपेक्षया तयोः परस्परविरोधाद्युगपेदसम्भवः, ततश्च साध्वेव 'जं समयं चरिए'त्यादीति । 'छविबंधे 'त्यादि, पश्धिवन्धकस्यायु महर्जानां बन्धकस्य १ अत एव ऋजुसूत्रादीनां संयतानामेव परीवहा इति कथने अविरतदेश विरतानां परीपहा इति पक्षरूपाभ्यां नैगमव्यवहाराभ्यां विशिष्टता, क्रमेणोपयोगे सहजसमाधानमिदं, तथापि विंशतिपरी पहयौगपद्यप्रतिपादकसूत्रविरोधात् न तत्कल्पना, भवतु वान्येषां परस्पराविरुद्धानां समुदित उपयोगो नानयोर्द्वयोः परस्परं विरुद्धयोः, वेदनाद्वयस्य यौगपद्याभावात् । Education internation कर्म-प्रकृत्तिः, कर्मन: भेदाः, परिषहा: "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~786~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy