SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७] रितलक्षणं चेदम्-"असढेण समाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं बहुमणुमयमेवमायरियं ॥१॥" ति । तथा मतं-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते-केवलिनो युगपद् ज्ञानं दर्शनं | च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात् , जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात् , तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योस्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति, इह च समाधिः-यदेव मतमागमानुपाति तदेव सत्यमिति मन्त-| व्यमितरत्युनरुपेक्षणीयम् , अथ चाबहुश्रुतन नैतदवसातुं शक्यते तदैवं भावनीयम्-आचार्याणां संप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहितत्वात्, आह 'च-"अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जियरागदोसमोहा य णण्णहावाइणो तेणं ॥१॥"ति । तथा भङ्गाः-द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्यका तो नाम एका हिंसा न भाषत इत्यादि चतुर्भङ्गायुक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा-ईयो-16 ट्र समित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि-"जो उ पमत्तो पुरिसो तस्स उ जोग. पडुच्च जे सत्ता । वावजंती नियमा तेर्सि सो हिंसओ होइ ॥१॥"त्ति, उक्ता चेयमतः शङ्का, न चेयं युक्ता, एतद्गायो अशठेन समाचीणे यदसाबा केनापि कुत्रचित् । अन्य निवारितं बहनुमतमेतदाचरितम् ॥१॥२ यतः अनुपकृतपरानुग्रहपरायणा युगप्रवरा जितरागद्वेषमोहाश्च जिनास्ततो नान्यथावादिनः ॥२॥ ३ यस्तु प्रमत्तः पुरुषस्तस्यैव योगं प्रतीत्य ये सत्त्वा व्यापाद्यन्ते स नियमातेषां हिंसको भवति ॥ १॥ दीप अनुक्रम [४५]] RECR555555555 CORAL REaratiyan Junetaram.org कांक्षा-मोहनियस्य वेदनं ~129~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy