SearchBrowseAboutContactDonate
Page Preview
Page 1513
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [६३९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३९] व्याख्या वियेत 'एवं जहा सत्तमसए' इत्यादि, अनेन च यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदन्त ! एवमुच्यते, १८ शतके प्रज्ञप्तिः गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव क्रिया भवतीत्यादि 'जाव अट्ठो निक्खित्तो'त्ति से केण- उद्देशः ८ अभयदेवी- टेणं भंते ।' इत्यादिवाक्यस्य निगमनं यावदित्यर्थः, तच्च 'से तेणटेणं गोयमा इत्यादि ॥ प्राग्गमनमाश्रित्य विचारः समितस्यूवया पृत्तिकृतः, अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतः स एवोच्यते धेऽपीर्याप थिकी सू ७५४॥ | तेणं कालेणं २ रायगिहे जाव पुढविसिलापट्टए तस्स णं गुणसिलस्स चेयस्स अदूरसामंते बहवे अन्नउ-3 स्थिया परिवसंति, तए णं समणे भगवं महा० जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्सअन्यतीधिभ०म० जेडे अंतेवासी इंदभूतीनामं अणगारे जाव उहुंजाणू जाब विहरइ, तए गं ते अन्नउत्थिया जेणेव भगवंकवादः गोयमे तेणेव उवागच्छन्ति उवागच्छइत्ता भगवं गोयम एवं वयासी-तुज्झे णं अजो तिविहं तिविहेणं अस्सं-18/ सू ६५० जया जाव एगंतवाला यावि भवह, तए णं भगवं गोयमे अन्नउस्थिए एवं क्यासी-से केणं कारणेणं अजो! अम्हे तिविहं तिविहेणं अस्संजया जाव एगंतवाला यावि भवामो, तए णं ते अन्नउत्थिया भगवं गोयम एवं वयासी-तुझे गं अजो!रीय रीयमाणा पाणे पेञ्चेह अभिहणह जाव उबद्दवेह, तए णं तुझे पाणे पेचेमाणा राजाच उवहवेमाणा तिविहं तिविहेणं जाव एगंतवाला यावि भवह, तएणं भगवं गोयमे ते अन्नउत्थिए एवं क्या-द सी-नो खलु अजो! अम्हे रीयं रीयमाणा पाणे पेचेमोजाव उबद्दवमो अम्हे णं अजोरीय रीयमाणा कार्य च ॥७५४॥ जोयं च रीयं च पडुच्च दिस्सा २ पदिस्सा २ क्यामो तए णं अम्हे दिस्सा दिस्सा वयमाणा पदिस्सा पदिस्सा C%C3 दीप अनुक्रम [७४९] गौतमस्वामिन: अन्यतिर्थिकेन सह प्रश्न-संवादः ~ 1512 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy