SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१११] व्याख्या । 'अतुरिय'ति कायिकत्वरारहितम् 'अचवलं'ति मानसचापल्यरहितम् 'असंभंते'त्ति असंभ्रान्त ज्ञानः 'घरसमुदा-18/ प्रज्ञप्तिः Mणस्स' गृहेषु समुदान-भैक्षं गृहसमुदानं तस्मै गृहसमुदानाय 'भिक्खायरियाए'त्ति भिक्षासमाचारेण 'जुगतरपलोय- उद्देशः५ स्थविरसाPणाए'त्ति युग-यूपस्तत्प्रमाणमन्तरं-स्वदेहस्य दृष्टिपातदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया र या वृत्तिः१४ ६ मध्ये गौतदृष्ट्या 'रिय'ति ई- गमनम् ।। मप्रश्न: ॥१४॥ | 'से कहमेयं मपणे एवं'ति अथ कथमेतत् स्थविरवचनं मन्ये इति वितर्कार्थो निपातः 'एवम्' अमुना प्रकारेणेति || सू १११ बहुजनवचनं 'पभू णति 'प्रभवः' समर्थास्ते 'समिया णं'ति सम्यगिति प्रशंसाओं निपातस्तेन सम्यक् ते व्याकर्तुं || वर्तन्ते अधिपर्यासास्त इत्यर्थः समश्चन्तीति वा सम्यञ्चः समिता वा-सम्यक्पवृत्तयः श्रमिता वा-अभ्यासवन्तः 'आउ-|| ४ जिय'त्ति 'आयोगिकाः' उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति भावः 'पलिउज्जिय'त्ति परि-समन्ताद् योगिकाः परिज्ञानिन इत्यर्थः परिजानन्तीति भावः॥ अनन्तरं श्रमणपर्युपासनासंविधानकमुक्तम्, अथ सा यत्फला तदर्शनार्थमाह-ना तहारूवं भंते ! समर्ण वा माहणं था पजुवासमाणस्स किंफला पजुवासणा?, गोयमा ! सवणफला, से णं भंते । सवणे किंफले?, णाणफले, से णं भंते ! नाणे किंफले', विष्णाणफले, से णं भंते ! विनाणे || ॥१४॥ किंफले, पचक्खाणफले, सेणं भंते ! पबक्खाणे किंफले १, संजमफले, से णं भंते! संजमे किंफले , अण-18 |ण्यफले, एवं अणण्हये तवफले, तवे चोदाणफले, चोदाणे अकिरियाफले, से णं भंते ! अकिरिया किं दीप अनुक्रम [१३४] पापित्य-स्थवीर सार्ध गौतमस्वामिन: प्रश्न: ~285~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy