SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: H प्रत सूत्रांक WAR [९३] | निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्ता भूतः-प्राप्तो यस किटिकिटिकाभूतः कृशः' दुर्बल: 'धमनीसन्ततो नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात् , 'जीवंजीवेणं ति अनुस्वारस्थागमिकत्वात् 'जीवजीवेन' जीवनलेन गच्छति न शरीरबलेनेत्यर्थः 'भासं भासित्ते त्यादौ कालत्रयनिर्देशः 'गिलाइ'त्ति ग्लायति ग्लानो भवति। से जहा नामए'ति 'सेति यथार्थः यथेति दृष्टान्तार्थः नामेति सम्भावनायाम् 'इति' वाक्पालङ्कारे 'कसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका 'पत्तसगडिय'त्ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानां भाण्डकानां च-मृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिलकगसगडिय'त्ति कचित्पाठ प्रतीतार्थः 'एरण्डकट्ठसगडिय' त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या ||४ अतिशयेन गमनादौ सशब्दत्वं स्यादिति, अङ्गारशकटिका' अङ्गारभृता गन्त्री 'उण्हे दिण्णा सुक्का समाणीति विशेयणद्वयं काष्ठादीनामार्दाणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः 'तवेणं तेए४ णति तपोलक्षणेन तेजसा, अयमभिप्रायः यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्ततच्या तु ज्वलति, एवं स्कन्द कोऽपि अपचितांसशोणितत्वादहिनिस्तेजा अन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाहPI तेण कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया, तए णं तस्स खंदयस्स अण. अपणया कयाइ पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अन्भत्थिए चिंतिए | जाव समुप्पजित्था एवं खलु अहं इमेणं एयारवेणं ओरालेणं जाव किस धमणिसंतए जाते जीवंजीवेणं ग * दीप अनुक्रम [११४] KAREENA-%% * * * * स्कंदक (खंधक) चरित्र ~256~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy