SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [१६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक +E+DEOS [१६५] दीप अनुक्रम [१९४] कोडाकोडीओ आयामविखंभेणं असंखेंजाओं जोयणकोडाकोडीओ परिक्खेवणं एस्थ णं सोहम्माणं देवाणं बत्तीस ४ विमाणावाससयसहस्साई भवन्तीति अक्खाया, ते णं विमाणा सबरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मक|पस्स बहुमज्झदेसभाए' इति, 'वीहवइसत्ति व्यतित्रज्य-व्यतिक्रम्य 'जा सूरियाभविमाणस्स'त्ति सूरिकाभविमानं राजप्रश्नीयोपाङ्गोक्तस्वरूपं तद्वक्तव्यतेह वाच्या, तत्समानलक्षणत्वादस्पेति, कियती सा वाच्या इत्याह-यावदभिषेक' 18|| अभिनवोत्पन्नस्य सोमस्य राज्याभिषेक यावदिति, सा चेहातिबहुत्वान्न लिखितेति ॥ 'अहे' इति तिर्यग्लोके 'बेमाणिया ण पमाणस्स'त्ति वैमानिकानां सौधर्मविमानसत्कप्रासादमाकारद्वारादीनां प्रमाणस्येह नगर्यामर्द्ध ज्ञातव्यं 'सेसा नत्थि'। त्ति सुधर्मादि(काः)सभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात् , 'सोमकाइय'त्ति सोमस्य कायो-निकायो येषामस्ति ते सोमकायिका:-सोमपरिवारभूताः सोमदेवयकाइय'त्ति सोमदेवता:-तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, तारारूवत्ति तारकरूपाः 'तम्भत्तिय'त्ति तत्र-सोमे भक्ति-सेवा बहुमानो या येषां ते तद्भक्तिकाः 'तप्पक्षिय'त्ति 'सोमपाक्षिकाः' सोमस्य प्रयोजनेषु सहायाः 'तम्भारिय'त्ति 'तदायो' | तस्य सोमस्य भार्या इव भार्या अत्यन्तं वश्यत्वात्पोषणीयत्वाच्चेति तद्भार्याः, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तदारिकाः॥ |'महदंड'त्ति दण्डा इव दण्डाः-तिर्यगायताः श्रेणयः ग्रहाणां-मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्डा, एवं ग्रह| मुशलादीनि नवरीयताः श्रेणयः, 'गहगज्जिय'त्ति प्रहसञ्चालादौ गर्जितानि-स्तनितानि ग्रहगर्जितानि 'ग्रहयुद्धानि जाग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थानानि' 'ग्रहसिवाटकानि ग्रहाणां सिद्घाटकफलाकारणावस्थानानि ~396~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy