SearchBrowseAboutContactDonate
Page Preview
Page 1845
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७९९ -८०१] + गाथा: दीप अनुक्रम [९५४ -९६२] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९२० ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [ ७९९-८०१] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः न कथयत्यसावपरिश्रावी 'निज्जवए'त्ति 'निर्य्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः 'अवायदसि'ति आलोचनाथा अदाने पारलौकिका पायदर्शनशील इति ॥ अनन्तरमालोचनाचार्य उक्तः, स च सामाचार्याः प्रवर्त्तको भवतीति तां प्रदर्शयन्नाह दसविहा सामायारी पं० तं० इच्छा १ मिच्छा २ तहकारे ३, आवस्सिया य ४ निसीहिया ५ । आपु च्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंत्रणा ९ ॥ १ ॥ उवसंपथा १० य काले, सामाधारी भवे दसहा ॥ (सूत्रं ८००) दसविहे पायच्छित्ते पं० तं०-आलोयणारिहे पडिकमणारि तदुभयारिहे विवेगारिहे विउस|ग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्टप्पारिहे पारंचियारिहे । (सूत्रं ८०१ ) 'दसविहा सामापारी 'त्यादि, प्रतीता चेयं, नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दना - पूर्वगृहीतेन भक्तादिना निमन्त्रणा स्वगृहीतेन, उपसम्पञ्च - ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति ॥ | अथ सामावारीविशेषत्वात्प्रायश्चित्तस्य तदभिधातुमाह-- 'दसविहे 'त्यादि, इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे दृश्यः, तत्र 'आलोयणारिहे'त्ति आलोचना-निवेदना तलक्षणां शुद्धिं यदईत्यतिचारजातं तदालोचनाई, एवमन्यान्यपि केवलं प्रतिक्रमणं - मिथ्यादुष्कृतं तदुभयं आलोचनामिथ्यादुष्कृते, विवेक:-अशुद्ध भकादित्यागः, | व्युत्सर्गः - कायोत्सर्गः तपो- निर्विकृतिकादि, छेदः - प्रवज्यापर्यायस्वीकरणं मूलं - महाव्रतारोपणं अनवस्थाप्यं कृतत पसो व्रतारोपणं पाराश्चिकं-लिङ्गादिभेदमिति ॥ प्रायश्वितं च तप उक्तं, अथ तप एव भेदत आह Education Internation सामाचारी, तस्य अर्थ, भेदा: For Parts Only ~1844~ २५ शतके उद्देशः ७ सामाचार्यः प्रायश्चित्तानि सू८०० ८०१ ॥ ९२० ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy