SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: 15- % प्रत सूत्रांक [३८५] व्याख्या. उबवाइए'त्ति करणादिदं दृश्य-'राइन्ना खत्तिया इक्खागा नाया कोरबा इत्यादि, तत्र 'राजन्या' आदिदेवेनैव वयस्यतया ९ शतके प्रज्ञप्तिः | व्यवहृतास्तद्वंश्याश्च क्षत्रियाश्च प्रतीताः 'इक्ष्वाकवा' नाभेयवंशजाः 'ज्ञाताः' इक्ष्वाकुवंशविशेषभूताः 'कोरबत्ति कुरवः- उद्देशः ३३ अभवदेवी कुरुवंशजाः, अथ कियदन्तमिदं सूत्रमिहाध्येयम् ? इत्याह-जाव महापुरिसवग्गुरापरिक्खित्तेत्ति वागुरा-मृगबन्धनं दीक्षाय अया वृत्तिः वागुरेव वागुरा सर्वतः परिवारणसाधात् पुरुषाश्च ते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुष नुमतिः सू३८५ ॥४८ ॥ वागुरा तया परिक्षिप्ता येते तथा 'महआस'त्ति महाश्वाः, किम्भूताः १ इत्याह-आसवरा अश्वानां मध्ये वराः 'आसवार'त्ति पाठान्तरं तत्र 'अश्ववारा' अश्वारूढपुरुषाः 'उभओ पासिंति उभयोः पार्श्वयोः 'नाग'त्ति नागाहस्तिनः नागवरा-हस्तिनां प्रधानाः 'रहसंगल्लित्ति रथसमुदायः 'अन्भुग्गभिंगारे'त्ति अभ्युद्गत:-अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा 'पग्गहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा 'ऊसवियसेयच्छते' उच्छ्रितश्वेतच्छत्रः 'पवीइयसेयचामरवालवीयणीए'प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते श्वेतचामरे वाल व्यजनिके च य स तथा, 'जहा उववाइए'त्ति करणादिदं दृश्य-कामस्थिया भोगस्थिया' कामौ-शुभशब्दरूपे दाभोगा:-शुभगन्धादयः 'लाभत्थिया' धनादिलाभार्थिनः 'इहिसियति रूढिगम्याः 'किहिसिय'त्ति किस्विपिका || भाण्डादय इत्यर्थः, कचित् किहिसिकस्थाने 'किषिसिय'त्ति पठ्यते 'कारोडिया' कापालिकाः 'कारवाहिया' कार-IN८शा राजदेयं द्रव्यं वहन्तीत्येवंशीला कारवाहिनस्त एव कारवाहिकाः करबाधिता वा 'संखिया'चन्दनगर्भशङ्खहस्ता मान४ाल्यकारिणः शङ्खवादका वा 'चक्किया'चाक्रिकाः-चक्रप्रहरणाः कुम्भकारादयो वा 'नंगलिया' गलावलम्बितसुवर्णादि HDSAKC525645945 e दीप अनुक्रम [४६५] % जमाली-चरित्रं ~967~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy