SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२९] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 4% 9 प्रत सूत्रांक (२९) जीवाणं भंते ! कंखामोहणिज्न कम्मं वेदेति ?, हंता वेदेति।कहन्नं भंते ! जीवा कंखामोहणिज्जं कम्मं वेदेति? & गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलुद जीवा कंखामोहणिज्ज कम्मं वेदेति ॥ (सू०२९) "जीवाणं भंते !'इत्यादि व्यक्तं, नवरं ननु जीवाः काडामोहनीयं वेदयन्तीति प्राग निणीतं किं पुनः प्रश्नः !, उच्यते, ४ वेदनोपायप्रतिपादनार्थम् , उक्त च-"पुषभणियपि पच्छा जं भण्णइ तत्व कारणं अस्थि । पडिसेहो य अणुन्ना हेज-13 Mविसेसोवलंभोत्ति ॥१॥" "तेहिं तेहिं ति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेहद बीप्सायां, कारणैः-शकादिहेतुभिः, किमित्याह-शङ्किता:-जिनोक्तपदार्थान् प्रति सर्वतो देशतो या संजातसंशयाः काङ्गि-1 ४ ताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहा वितिगिच्छिय'त्ति विचिकित्सिता:-संजातफल विषयशङ्काः भेदसमापन्ना है इति-किमिदं जिनशासनमाहोश्चिदिदमित्येवं जिनशासनस्वरूपं प्रति मते₹धीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं | मागताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेद्वैधीभावं गताः 'कलुषसमापन्नाः' नैतदेवमित्येवं मतिविप-12 योसं गताः। एवं खलु इत्यादि, 'एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालङ्कारे निश्चयेऽवधारणे वा । एतच जी-1 &||वानां कालनमोहनीयवेदनमित्थमेवाबसेयं, जिनप्रवेदितत्वात् , तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह| १ पूर्व मणिसमति पश्चात्पुनर्यदण्यते तत्र प्रतिषेधोऽनुज्ञा हेतुविशेषोपलम्भः एतेषामन्यतमत् कारणमस्ति ॥ १॥ दीप अनुक्रम [३७] 55-55 ~ 113~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy