SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०] दिजिनोप k6-0SAMR34-4 आ व्याख्या | से नूणं भंते ! तमेव सर्च णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा ! तमेव सचं णीसंकं जं जिणेहिं | पवेदितं ॥ (सू०३०) अभयदवीला था वृत्तिः१४ 'से गुण मित्यादि व्यक्तं, नवरं तदेव' न पुरुषान्तरैः प्रवेदितं, रागायुपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात्, 'सत्य' सूनृतं, तच्च व्यवहारतोऽपि स्यादत आह-'निःशङ्कम्' अविद्यमानसन्देहमिति ॥ अथ जिनप्रवेदितं सत्यमित्यभि॥५४॥ ॥ प्रायवान् याहशो भवति तद्दर्शयन्नाहII से नूर्ण भंते । एवं मणं घारेमाणे एवं पकरेमाणे एवं चिट्ठमाणे एवं संवरेमाणे आणाए आराहए भवति ?, हंता गोयमा! एवं मणं धारेमाणे जाव भव ॥ (सू० ३१) मनो ___ 'से नूण'मित्यादि व्यक्तं, नवरं 'नून निश्चितम् एवं मणं धारेमाणे ति 'तदेव सत्य निःश यज्जिनः प्रवेदित'मि-| त्यनेन प्रकारेण मनी-मानसमुत्पन्नं सत् धारयन-स्थिरीकुर्वन् एवं परमाणे'त्ति उक्तरूपेणानुत्पनं सत् प्रकुर्वन्-बिद-| धानः 'एवं चिट्ठमाणे'त्ति उक्तन्यायेन मनश्चेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो चा| || विधेयेषु तपोध्यानादिषु एवं संवरेमाणे'त्ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्तयन् प्राणातिपातादीन वाटू प्रत्याचक्षाणो जीव इति गम्यते, 'आणाए'ति आज्ञायाः-ज्ञानाद्यासेवारूपजिनोपदेशस्य 'आराहए'त्ति आराधकापालयिता भवतीति ॥ अथ कस्मात्तदेव सत्यं यजिनैः प्रवेदितम् । इति, अबोच्यते, यथावस्तुपरिणामाभिधानादिति तमेव दशेयन्नाह-- दीप अनुक्रम [३८] ~114~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy