SearchBrowseAboutContactDonate
Page Preview
Page 1840
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७९८] दीप अनुक्रम [९५३ ] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [७], मूलं [ ७९८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः यावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजयति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां 'छेओषद्वावणिए' इत्यादि, तत्रोत्सर्पिण्यामादि| तीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं भवतीति, तीर्थे च तस्य सार्द्धं द्वे वर्षशते भवतीत्यत उक्तं- 'अडाइज्जा' इत्यादि, | तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः 'उकोसेणं | पन्नास 'मित्याद्युक्तमिति । परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो बाससयाई ति कथम् १, उत्सर्पिण्यामाद्यस्य | जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्थान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षेम्यूने ते इति देशोने इत्युक्तं, एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमध्येवमेव, किन्त्ववसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उकोसेणं देणाओ दो पुचकोडीओ'ति, कथम् १, अवसर्पिण्यामादितीर्थकरस्यान्तिके पूर्वकोव्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्थान्तिके तज्जीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति ॥ अन्तरद्वारे - 'छेओवद्वावणिए'त्यादी 'जनेणं तेवहिं वाससहस्साई 'ति, कथम् ?, अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयं प्रवर्त्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्पमायामुत्सपिण्याचैकान्तदुष्यमायां च तत्प्रमाणायामेव तदभावः स्यात् एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तते Education International For Penal Use Only संयत, तस्य स्वरुपम्, सामायिकसंयत आदि पञ्च भेदाः, संयतस्य विविध वक्तव्यता ~ 1839 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy