SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१००] भिरूवे' मनोज्ञरूपः 'पडिरूवेत्ति द्रष्टारं २ प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह|'इत्थी इस्थिवेएणमित्यादि ॥ परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र उद्गगम्भे णं भंते ! उद्गगम्भेत्ति कालतो केवश्चिरं होइ ?, गोयमा ! जहनेणं एवं समय उकोसेणं छ॥म्मासा ॥ तिरिक्खजोणियगम्भे गं भंते । तिरिक्खजोणियगम्भेसि कालओ केवचिरं होति ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अह संवच्छराई ॥ मणुस्सीगम्भे णं भंते ! मणुस्सीगन्भेसि कालओ केवचिरं होह, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवाछराई। (सू०१०१)॥ ___ 'उद्गगम्भे गं' कचित् 'दगगठभे गं'ति एश्यते, तत्रोदकगर्भ:-कालान्तरेण जलमवर्षणहेतुः पुनलपरिणामः, तस्य | चावस्थानं जघन्यतः समयः, समयानन्तरमेव प्रवर्षणात्, उत्कृष्टतस्तु षण्मासान, षण्णां मासानामुपरि वर्षणात् , अयं दाच मार्गशीर्षपीपादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, बदाह-"पौषे समार्गशीर्षे सन्ध्यारागोड म्युदाः सपरिवेषाः । नात्यर्थं मार्गशिरे शीतं पोपेऽतिहिमपातः॥१॥" इत्यादि । | कायभवत्थे णं भंते ! कायभवत्थेत्ति कालओ केवचिरं होह, गोयमा ! जहन्नेणं अंतोमुटुर्स उकोसेणं चउन्धीसं संवच्छराई । (सू०१०२)। मणुस्सपंचेदियतिरिक्खजोणियबीए णं भंते ! जोणियन्भूए केवतियं कालं संचिठ्ठा, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पारस मुटुत्ता ॥ (सू०१०३)॥ 'कायभवत्थे णं भंते'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो-जन्म स कायभवस्तत्र तिष्ठति दीप अनुक्रम [१२३] SAREaratunintamatkand ~270~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy