SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [२२४-२२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: उदेशः प्रत सूत्रांक [२२४-२२५] दीप बाल्या- वादशुभा इति ॥ पुनला द्रव्यमिति तचिन्ताऽनन्तरं कालद्रव्यचिन्तासूत्रम्-'तत्य गयाण'ति नरके स्थितैः षष्ठ्यास्तु- शतके मातिनीय तीवार्थत्वात् , 'एवं पण्णायति'त्ति एवं हि प्रज्ञायते 'समयाइव'त्ति समया इति वा 'इहंतेसिं'ति 'इह' मानुष्यक्षेत्रे 'तेषां अभयदेवी समयादीनां 'मानं परिमाणम् ,आदित्यगतिसमभिव्यञ्जयत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावात् नरकादी खभाया वृति शावादिति, 'इहं सेसिं पमाणं'ति 'इह' मनुष्यक्षेत्रे तेषां-समयादीनां प्रमाण-प्रकृष्ट मानं सूक्ष्ममानमित्यर्थः, तत्र | नां समया *द्यभावः ॥२४७| मुहूर्तस्तावम्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति, All सासू २२५ 8 ततश्च 'इहं तेसिमित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धी 'एवं वक्ष्यमाणस्वरूपं समयत्वाधेव | ज्ञायते, तबधा-'समया इति वे'त्यादि, इह च समयक्षेत्रावहिर्वतिनां सर्वेषामपि समयाद्यज्ञानमयसेयं, तत्र समयादिXकालस्याभावेन तद्व्यवहाराभावात् , तथा पञ्चेन्द्रियतिर्ययो भवनपतिव्यन्तरज्योतिष्काच यद्यपि केचित् मनुष्यलोके || & सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥ कालनिरूपणाधिकारागात्रिन्दिवलक्षणविशेषकालनिरूपणार्थमिदमाह तेणं कालेणं २ पासावचिजाते] थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणस्स भगवओ महावीरस्स अदूरसामते ठिचा एवं बदासी-से नूणं भंते ! असंखेज्जे लोए अणंता रातिदिया उप्प-| HIजिंसु वा उच्पन्नति वा उप्पजिस्संति वा विगछिसुवा विगच्छंति वा विगछिस्संति वा परित्ता रातिदिया उप-12 जिंसु वा ३ विगछिमुथा ३१,हंता अजो! असंखेजे लोए अणंतारातिदिया तं चेव, से केणतुणं जाव विगच्छि-1 अनुक्रम [२६५-२६६] ॥२४७॥ ~ 499~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy