SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८६-३८७] 4-%AIR ९ शतके उद्देशः ३३ कृतक्रियमाणता सू३८७ व्याख्या- वीसइ न सिवादद्धाइ दीसइ तदंते । तो नहि किरियाकाले जुत्तं कजं तदंतमि ॥४॥" इति । 'अस्थगइया समणा णि गंथा एयमढ णो सद्दहति'त्ति ये च न श्रद्दधति तेषां मतमिदं-नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपु- अभयदेवी पवत् , यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदा खरविषाणमपि क्रियतामसत्त्वाविशेषात् , अपि च-ये कृतकरणया वृत्तिः पक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्तन्ते, तथाहि-नात्यन्तमसत् क्रियतेऽसद्भावात् खरवि॥४८७॥ दिपाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्य न्तासतः करणे क्रियावैफल्यं च स्यादसत्त्वादेव खरविषाणवत् , अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशेषेणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणा| दावस्तीति, यच्चोक्त-'पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधा', तत्रोच्यते, यदि पूर्वमभूतं सनवदृश्यते तदा पूर्वमभूतं सद्भवत् कस्मात्त्वया खरविपाणमपि न दृश्यते, यच्चोक्तं-'दीर्घः क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पनानां परस्परेणेषद्विलक्षणानां सुबह्वीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्थायातं येनोच्यते-दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति, यथोक्त-'नारम्भ|एव रश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ।, शिवकस्थासकादयश्च कार्य| १ दृश्यते (घटादि ) न सासकाद्यदायां किन्तु तदन्ते ततः क्रिया काले कार्य न युक्तं युक्तम् तदन्त ५५ ॥ १ ॥ दीप अनुक्रम [४६६-४६७] ItOGS554535% % A % ॥४८७॥ toca- जमाली-चरित्रं ~979~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy