SearchBrowseAboutContactDonate
Page Preview
Page 1965
Loading...
Download File
Download File
Page Text
________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञप्तिः अभयदेवी टीकाकारप्रशस्तिः या वृत्तिः२ १९८०॥ GAUTAMRAKAR यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुखरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुवी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥१॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकारकेवलमत्र सन्तः । सदुद्धिदात्र्याऽपगुणांहनन्तु, सुखग्रहा येन भवत्यथैषा ॥२॥ चांद्रे फुले सदनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥३॥ तत्पुष्पकल्पी विलसद्विहारसद्गन्धसम्पूर्णदिशी समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्ती ॥४॥ एकस्तयोः सूरिबरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः। तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा ॥५॥ सयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः॥६॥ श्रीमजिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चाहिसे विनः ॥७॥ यशश्चन्द्रगणेढसाहाय्यासिद्धिमागता । परित्यकान्यकृत्यस्य, युक्तायुक्तविवेकिनः ॥ ८॥ युग्मम् । वृत्तिकार-रचिता प्रशस्ति-गाथा: ~ 1964~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy