SearchBrowseAboutContactDonate
Page Preview
Page 1428
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [५८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५८०]] दीप पासति संवेल्लेमाणे संवेल्लेह संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं वुज्झति तेणेव भवग्गहणेणं जाव अंतं करेति । इत्थी वा पुरिसे वा एगं महं रज्जु पाईणपडिणायतं दुहओ लोगते पुढे पासमाणे पासति है छिंदमाणे छिंदति छिन्नमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते द एग महं किण्हमुत्तगं वा जाव सुकिल्लसुत्तगं वा पासमाणे पासति उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति अप्पाणं मन्नति तक्खणामेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणते एगं महं अयरासिं वा तंब रासिं तउयरासिंवा सीसगरासि वा पासमाणे पासति दुरूहमाणे दुरूहति दुरूदमिति अप्पाणं मन्नति तक्खद्राणामेव बुज्मति दोघे भवग्गहणे सिझति जाव अंतं करेति । इत्थी वा पुरिसे पा सुविणते एगं महं हिरन्न-14 रार्सि वा सुवन्नरासिं वा रयणरासिं वा वहररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति | अप्पाणं मन्नति तक्खणामेव बुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति । इत्थी वा पुरिसे वा द्र सुविणते एगं महं तणरासिं था जहा तेयनिसग्गे जाव अवकररासि वा पासमाणे पासति विक्खिरमाणे विक्खिरइ विकिपणमिति अप्पाणं मन्नति तक्खणामेब बुज्झति तेणेव जाव अंतं करेति । इत्थी वा पुरिसे वा सुविणंते एग महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभं वा वल्लीमूलधंभं वा पासमाणे पासइ उम्मूलेट्रमाणे उम्मूलेइ उम्मूलितमिति अप्पाणं मन्नइ तक्खणामेव बुज्झति तेणेव जाब अंतं करेति । इत्थी वा पुरिसे वा सुविणते एग महं खीरकुंभ वा दधिकुंभं वा घयकुंभ वा मधुकुंभं वा पासमाणे पासति उप्पा माणे| अनुक्रम [६८०] EXCLESS स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~1427~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy