SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५१] व्याख्या- मृदुप्रभृतयः स्पर्शवन्तो वा नवनीतादयः ‘एवं नेयवा सुभानाम'त्ति एवमिति-द्वीपसमुद्राभिधायकतया नेतव्यानि शतके प्रज्ञप्तिः शुभनामानि पूर्वोक्तानि, तथा 'उद्धारों'त्ति द्वीपसमुद्रेषूद्धारो नेतव्यः, स चैवम्-'दीवसमुद्दा णं भंते ! केवइया उद्धा-8 उद्देशः८ अभयदेवी- रसमएणं पन्नत्ता?, गोयमा ! जावइया अड्डाइजाणं उद्धारसागरोवमाणं उद्धारसमया एवइया दीवसमुदा उद्धारसमएणं समुद्राणामु यावृत्तिःशह पन्नता' येनकेन समयेन एकैकं वालाप्रमुद्रियतेऽसावुद्धारसमयोऽतस्तेन । तथा 'परिणामो'त्ति परिणामो नेतव्यो द्वीप त्सृतोदका दिसू २५२ ।।२८२॥ समुद्रेषु, स चैवम्-'दीवसमुद्दा णं भंते ! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पोग्गलपरिणामा ?, गोयमा ! पुढयीपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गलपरिणामावी'त्यादि । तथा 'सबजीवाण'ति सर्वजीवानां द्वीपसमुद्रेपूत्पादो नेतव्यः, स चैवम्-'दीवसमुद्देसु णं भंते ! सबे पाणा ४ पुढविकाइयत्ताए जाव तसकाइ-2 यत्ताए उवयनपुवा , हंता गोयमा ! असई अदुवा अर्णतखुत्तो'त्ति ॥ पाठशतेऽष्टमोदेशकः ।।५-७॥ दीप अनुक्रम [३१६] ॥२८२॥ द्वीपादिषु जीवाः पृथिव्यादित्वेनोत्पन्नपूर्वा इत्यष्टमोद्देशके उत्कं, नवमे तूत्पादस्य कर्मवन्धपूर्वकत्वादसावेव प्ररूप्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् जीवे णं भंते ! णाणावरणिज्नं कम्मं बंधमाणे कति कम्मप्पगडीओ बंधति ?, गोयमा ! सत्तविहबंधए वा ४ा अवविहबंधए वा छविहबंधए वा, बंधुद्देसो पन्नवणाए नेपछो ॥ (सू०२५२)॥ 'जीवे ण' मित्यादि, 'सत्तविहबंधए' आयुरवन्धकाले 'अहविहबंधए'त्ति आयुर्वन्धकाले 'छविहबंधए'त्ति | अत्र षष्ठ-शतके अष्टम-उद्देशक: समाप्त: अथ षष्ठं-शतके नवम-उद्देशक: आरम्भ: ~ 569~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy