SearchBrowseAboutContactDonate
Page Preview
Page 1529
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६५० ] दीप अनुक्रम [७६१] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥७६२॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१९], वर्ग [−], अंतर् शतक [ - ], उद्देशक [३], मूलं [६५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोयमा ! सागारोबउत्सावि अणागारोवउत्तावि ६, ते णं भंते । जीवा किमाहारमाहारेति ?, गोयमा । दबओ णं अणतपदेसियाई दवाई एवं जहा पनवणाए पढमे आहारुद्देसए जावसङ्घप्पणयाए आहारमाहारैति ७, तणं भन्ते । जीवा जमाहारेति तं चिनंति जंनो आहारैति तं नो चिज्जति चिन्ने वा से उद्दाइ पलिसप्पति वा ?, हंता गोयमा ! ते णं जीवा जमाहारेति तं चिनंति जं नो जाव पलिसप्पति या ८, तेसि णं भंते ! जीवाणं एवं | सन्नाति वा पन्नाति वा मणोति वा वईइ वा अम्हे णं आहारमाहारेमो ?, णो तिणद्वे स० आहारैति पुण ते तेसिं ९, तेसि णं भंते ! जीवाणं एवं सन्ना० जाव वीयीति वा अम्हे णं इहाणिट्टे फासेघरे वेदेमो पडिसंवेदेमो १, णो ति० पडिसंवेदेति पुण ते १०, ते णं भंते । जीवा किं पाणाइवाए उबक्खाइज्यंति मुसावाए अदिन्ना० जाव मिच्छादंसणसले उबक्साइजंति ?, गोयमा ! पाणाइवाएवि उबक्वाइजंति जाब मिच्छादंसणसल्लेवि उबक्खाहजंति, जेसिंपि णं जीवाणं ते जीवा एवमाहिज्जंति तेसिंपि णं जीवाणं नो विजाए नाणते ११ ॥ ते णं भंते । जीवा कओहिंतो उबव० किं नेरइएहिंतो उबवजंति ? एवं जहा वर्षातीए पुढविकाइयाणं उबवाओ तहा भाणियत्रो १२। तेसि णं भंते ! जीवाणं केवतियं कालं ठिती प० १, गोयमा ! जहनेणं अंतोमुहु० उकोसेणं बावीसं | वाससहस्साई १३ ॥ तेसि णं भंते ! जीवाणं कति समुग्धाया प० १, गोयमा ! तओ समुग्धाया पं० तं०-वेयणासमुग्धाए कसाय० मारणंतियस० । ते णं भंते । जीवा मारणंतियसमुग्धारणं किं समोहया मरंति असमोहया मरंति ?, गोयमा ! समोहयावि मरंति असमोहयावि मरंति ॥ ते णं भंते! जीवा अनंतरं उबहित्ता For Parts Only ~ 1528~ १९ शतके उद्देशः ३ पृथ्व्यादि शरीरादि सू ६५० ॥७६२||
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy