SearchBrowseAboutContactDonate
Page Preview
Page 1528
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [६४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४९] दीप सूत्राण्याश्रित्य गर्भोद्देशकोऽयमुक्तस्तानीमानि-कण्हलेस्से भंते ! मणुस्से कण्हलेस्सं गम्भं जणेजा ?, हंता गोयमा ! जणेज्जा । कण्हलेस्से णं भंते ! मणूसे नीललेसं गम्भं जणेजा ? हंता गोयमा ! जणेजा' इत्यादीति । एकोनविंशतितमशते द्वितीयः॥ १९-२॥ . द्वितीयोद्देशके लेश्या उक्तास्तद्युक्ताश्च पृथिवीकायिकादित्वेनोत्पद्यन्त इति पृथिवीकायिकादयस्तृतीये निरूप्यन्त | इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी सिय भंते ! जाव चत्तारि पंच पुढविकाइया एगयो साधारणसरीरं चंति एग०२ तओ पच्छा आहारेंति वा परिणामेति वा सरीरं वा बंधति ?, नो इणढे समढे, पुढविक्काइयाणं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधति प०२ततोपच्छा आहारेति वा परिणामेति बासरी वा बंधति १ तेसि णं भंते ! जीवाणं कति लेस्साओ प०१, गोयमा!चत्तारि लेस्साओ०प०, तं०-कण्हलेस्सा नील काउ० तेउ०२, ते णं भंते ! जीवा किं सम्मदिट्टी मिच्छादिट्ठी सम्मामिच्छादिही?, गोयमा! नो सम्मदिट्ठी मिच्छादिही नो सम्मामिच्छविट्ठी ३, ते णं भंते जीवा किं नाणी अन्नाणी ?, गोयमा! नो नाणी अन्नाणी, नियमा दुअन्नाणी, तं०-मइअन्नाणी य सुयअन्नाणी य४,ते ण भंते ! जीवा किंमणजोगी वयजोगी कायजोगी, गोयमा ! नो मणजोगी नो वयजोगी कायजोगी ५, ते णं भंते! जीवा किं सागारोवउत्ता अणागारोवउत्ता, अनुक्रम [७६०] अत्र एकोनविंशतितमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके तृतीय-उद्देशक: आरभ्यते ~ 1527~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy