________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१९], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [६५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६५०]
कहिं गति कहिं उवयजति , एवं उबणा जहा वर्कतीए १२ । सिय भंते ! जाव चत्तारि पंच आउकाइया एगयओ साहारणसरीरं बंधति एग०२तओ पच्छा आहारेति एवं जो पुढविकाइयाणं गमो सो चेव |भाणियबो जाव उच्वइंति नवरं ठिती सत्तवाससहस्साई उक्कोसेणं सेसंतं चेव । सिय भंते ! जाव चत्तारि
पंच तेउक्काइया एवं चेव नवरं उपचाओ ठिती उबट्टणा य जहा पन्नवणाए सेसं तं चेव । वाउकाइयाणं एवं ४ चेव नाणत्तं नवरं चत्तारि समुग्घाया। सिय भंते ! जाव चत्तारि पंच वणस्सइकाइयापुच्छा, गोयमा । दणो तिणढे समहे, अणंता बणस्सइकाइया एगयओ साहारणसरीरं बंधंति एग० २ तओ पच्छा आहारेंति
वा परि०२सेसं जहा तेउकाइयार्ण जाव उबटुंति नवरं आहारो नियम छदिसि, ठिती जहोणं अंतोमुहत्तं | उकोसेणवि अंतोमुहुतं, सेसं तं व ॥ (सूत्रं १५०)
'रायगिहें'इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते-"सिय लेसदिविणाणे जोगुवओगे तहा किमाहारो। पाणाइवाय उपायठिई समुग्धायउबट्टी ॥१॥"ति, अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्याधिगमावगम्य एष, तन्त्र स्याद्वारे 'सिय'त्ति स्याद्-भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्ध, किन्तु 'सिय'त्ति स्यात् | कदाचित् 'जाव चत्तारि पंच पुढविकाइय'त्ति चत्वारः पञ्च वा यावत्करणाद् द्वौ वा त्रयो वा उपलक्षणत्वाश्चास्य बहुतरा | वा पृथिवीकायिका जीवाः 'एगओ'त्ति एकत एकीभूय संयुग्येत्यर्थः 'साहारणसरीरं बंधंति'त्ति बहूनां सामान्यशरीरं बन्नन्ति, आदितस्तत्यायोग्यपुद्गलग्रहणतः, 'आहारेंति वत्ति विशेषाहारापेक्षया सामान्याहारस्थाविशिष्टशरीरबन्धनसमय
PCASSACREEK
दीप अनुक्रम [७६१]
~ 1529~