SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१२७ -१२९] दीप अनुक्रम [१५३ -१५५] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [१२७-१२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवीयावृत्तिः १ ॥१५६॥ | वितिओ गमो भाणियच्चो जाव अग्गमहिसीओ, सचे णं एसमट्टे, सेवं भंते २ तचे गोयमे । वायुभूती अणगारे समणं भगवं महावीरं बंदर नमसह २ जेणेव दोचे गोयमे अग्गिभूती अणगारे तेणेव उबागच्छर २ दोचं गो० अग्गिभूर्ति अणगारं बंदह नम॑सति २ एयमहं सम्मं विणएणं भुजो २ खामेति (सूत्रं १२८ ) तए पां से तचे गोयमे वाउभूती अणगारे दोघेणं गोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासि—–जति णं भंते । चमरे असुरिंदे अमुराया एवंमहिहीए जाव एवतियं चणं पभू विकुव्वित्तए बली णं भंते! बहरोयणिंदे वइरोयणराया केमहिहीए जाव केवइयं च णं पभू | विकुच्चित्तए ?, गोयमा ! बली णं बहरोयणिंदे बहरोयणराया महिडीए जाब महाणुभागे, से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्टीए सामाणियसाहस्सीणं सेसं जहा चमरस्स तहा बलियस्सवि णेयव्वं, णवरं सातिरेगं केवलकप्पं जंबूद्दीवंति भाणियव्वं, सेसं तं चैव णिरवसेसं णेयव्वं, णवरं णाणत्तं जाणिय भवणेहिं सामाणिएहिं, सेवं भंते २ त्ति तचे गोयमे वायुभूती जाव विहरति । भंते ति भगवं दोबे गोयमे अग्गिभूतीअणगारे समणं भगवं महावीरं बंदह २ एवं बदासी-जइ णं भंते ! बली बहरोयणिंदे बहरोयणराया एमहिडीए जाव एवइयं च णं पभू विकुव्वित्तए धरणे णं भंते! नागकुमारिंदे नागकुमारराया केमहिडीए जाव केवतियं च णं पभू विकुव्वित्तए ?, गोयमा ! घरणेणं नागकुमारिंदे नागकुमारराया एमहिडीए जाव से णं तत्थ चोपालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए तापती Education International वायुभूति-अनागारकृत् प्रश्न: For Park Lise Only ~317~ शतके उद्देशः १ वायुभूतेनिर्णयःक्षामर्ण च सू १२८ द्वाभ्यांशेषवैक्रियपूच्छासू१२९ ॥१५६॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy