SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [१५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५३] सू१५३ दीप अनुक्रम [१८१] व्याख्या- ता! उदाइजा, एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अणगारस्स ईरियासमियस्स जाव गुत्तर्वभयारि- ३ शतके - यस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स निसीयमाणस्स तुयहमाणस्स आउत्तं चत्वपडिग्गहकंबलपायपुंछणं 8 उद्देशः३ अभयदेवी गेण्हमाणस्स णिक्खिवमाणस्स जाव चक्खुपम्हनिवायमवि वेमाया सुहमा ईरियावहिया किरिया कजइ. क्रियायामया वृत्तिः सा पढमसमयबद्धपुट्ठा वितियसमयवेतिया ततियसमयनिजरिया सा बहा पट्टा उदीरिया वेदिया निजिण्णान्तक्रियाऽ. ॥१८॥ सेयकाले अकम्मं वापि भवति, से तेणद्वेणं मंडियपुत्ता ! एवं बुचति-जावं च णं से जीवे सपा समियं नो| र भावः | एयति जाव अंते अंतकिरिया भवति ॥ (सूत्रं १५३) | 'जीवे णमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् , 'सदा' नित्यं 'समिय'ति | & सप्रमाणं 'एयइत्ति एजते-कम्पते 'एजू कम्पने' इति वचनात् 'वेयइ'त्ति 'ध्येजते' विविधं कम्पते 'चलईत्ति स्थाना न्तरं गच्छत्ति 'फंदह'त्ति 'स्पन्दते' किश्चिञ्चलति 'स्पदि किश्चिन्चलने' इति वचनात् , अन्यमबकाशं गत्वा पुनस्तत्रैवाग४ च्छतीत्यन्ये 'घ'त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुम्भइ'सि 'क्षुभ्यति' पृथिवीं प्रविशति क्षोभयति ||2 |वा पृथिवीं बिभेति वा 'उदीरह'त्ति प्रावस्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसवहार्थमाह-'तं तं भावं परिणमइत्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः ॥१८॥ | सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति, 'तस्स जीवस्स अंतेत्ति मरणान्ते अंतकिरिय'त्ति || सकलकर्मक्षयरूपा, 'आरंभइ'त्ति आरभते पृथिव्यादीनुपद्रवयति 'सारंभइ'त्ति 'संरभते' तेषु विनाशसङ्कल्पं करोति मंडितपुत्रस्य प्रश्न: ~371~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy