SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३१९] मानानामपर्याप्तकानां विभङ्गाभावात् शेषाणां चावविभङ्गस्य वा भावात् । 'जोइसिए'त्यादि, एतेषु हि सजिभ्य एवोत्पद्यन्ते, तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीणि ज्ञानान्यज्ञानानि वा स्युरिति । 'नोपज्जत्तगनोअपज्जत्तग'त्ति सिद्धाः ॥ भवस्थद्वारे–'निरयभवत्था 'मित्यादि, निरयभवे तिष्ठन्तीति निरयभ-|| वस्था:-प्राप्तोत्पत्तिस्थाना, ते च यथा निरयगतिकास्त्रिज्ञाना द्वयज्ञानाख्यज्ञानाश्चोक्तास्तथा वाच्या इति ॥ भवसिद्धिक-1131 द्वारे-'जहा सकाइय'त्ति भवसिद्धिकाः केवलिनोऽपीति ते सकायिकवद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वं न प्रतिपन्नास्तावद्भजनयैव व्यज्ञानाश्च वाच्या इति । अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात् सदा मिथ्याष्टित्वात्तेषामत उक्तं 'नो नाणी अन्नाणी'त्यादीति ॥ सज्ज्ञिद्वारे-'जहा सइंदिय'त्ति ज्ञानानि चत्वारि भजनया अज्ञानानि च त्रीणि तथैवेत्यर्थः । 'असन्नी जहा इंदिय'त्ति अपर्याप्तकावस्थायां ज्ञानद्वयमपि सासादनतया स्यात्, पर्याप्तकाव-115 | स्थायां त्वज्ञानद्वयमेवेत्यर्थः ॥ लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह४ काविहा णं भंते ! लद्धी पण्णता?, गोयमा ! दसविहा लद्वी पण्णत्ता, तंजहा-नाणलद्धी १दसणलद्वी २ चरित्तलद्धी ३ चरित्ताचरित्तलद्धी ४ दाणलद्धी ५ लाभलडी ६ भोगलद्धी ७ उवभोगलजी ८ वीरियलद्धी ९इंदियलद्धी १० । णाणलद्धी णं भंते ! कइविहा पण्णत्ता ?, गोयमा! पंचविहा पण्णत्ता, तंजहा-आभिणियोहियणाणलडी जाव केवलणाणलद्धी ।। अन्नाणलही णं भंते ! कतिविहा पपणत्ता, गोयमा ! तिविहा पण्णत्ता, तंजहा-महअन्नाणलद्धी सुपअन्नाणलद्धी विभंगनाणलडी ॥ दसणलद्धीर्ण भंते ! कतिविहा पन्नसा, दीप अनुक्रम [३९२] नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि, 'लब्धि'शब्दस्य अर्थ एवं भेदा: ~ 700~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy