________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं वृत्ति:)
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रज्ञप्तिः
प्रत सूत्रांक [३१९]
सू३१६
व्याख्या-15 मिटियाति केवलिनः ॥ कायद्वारे-सकाइया ण'मित्यादि, सह कायेन-औदारिकादिना शरीरेण पृथिव्या- ८ शतके
|दिषट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्य-12 उद्देशः२ अभयदेवीया वृत्तिः वादग्दर्शा पश्च ज्ञानानि मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति । 'अकाइया 'ति नास्ति कायः-उक्तलक्षणो गत्यादिषु
येषां तेऽकायास्त एवाकायिकाः सिद्धाः ॥ सूक्ष्मद्वारे-'जहा पुढविकाइय'त्ति द्वबज्ञानिनः सूक्ष्मा मिथ्यादृष्टित्वादित्यर्थः | ज्ञानाज्ञा॥४७॥ 'जहा सकाइय'त्ति वादराः केवलिनोऽपि भवन्तीतिकृत्वा ते सकायिकवद्भजनया पञ्चज्ञानिनख्यज्ञानिनश्च वाच्या
नानि इति ॥ पर्याप्तकद्वारे-'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः। पर्याप्तकद्वार एव चतुर्विशतिदण्डके पर्याप्तकनारकाणां 'तिनि अन्नाणा नियम'त्ति अपर्याप्तकानामेवासज्ञिनारकाणां |विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । एवं जाव चउरिदिय'त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका यज्ञानिन एवेत्यर्थः । 'पज्जत्ता णं भंते! पंचिंदियतिरिक्वेत्यादि, पर्याप्त कपञ्चेन्द्रियतिरश्चामवधिविभङ्गो वा पाश्चित्स्यात्केषाश्चित्पुनति त्रीणि ज्ञानान्यज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति । 'बेइंदियाणं दो नाणेत्यादि, अपर्याप्तकद्वीन्द्रियादीनां केपाश्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वे ज्ञाने केषाश्चित्पुनस्तस्यासद्धाबारे एवा&l ज्ञाने । अपर्याप्तकमनुष्याणां पुनः सम्यग्दृशामवधिभाव त्रीणि ज्ञानानि यथा तीर्थकराणां, तदभावे तु वे ज्ञाने, मिथ्या-1X मादा तु द्वे पवाज्ञाने, विभङ्गास्यापर्याप्तकत्वे तेषामभावात् , अत एवोक्तं तिन्नि नाणाई भयणाए दो अन्नाणाई नियम'ति।
| ॥३४७॥ 'चाणमंतरे'ल्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना वज्ञानाख्यज्ञाना वा वाच्या, तेष्वप्यसजिभ्प उत्पद्य- ||2|
दीप अनुक्रम [३९२]
CUSSR
| नैरयिक-गत्यादिषु ज्ञान-अज्ञानानि
~699~