SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] गाथा व्याख्या-18 इयदेवमणुएसु छम्भंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनां लाभात्त एव पड्। प्रज्ञप्तिः भङ्गाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति ॥ पूर्वोक्तद्वाराणां सहगाथा-'सपएसें'त्यादि, उद्देशः ४ अभयदेवी- 'सपएस'त्ति कालतो जीवाः सप्रदेशाः इतरे चैकत्वबहुत्वाभ्यामुक्ताः, 'आहारगत्ति आहारका अनाहारकाश्च तथैव, प्रत्याख्यान या वृत्तिः भविय'त्ति भव्या अभव्या उभयनिषेधाश्च तथैव, 'सन्नित्ति सजिनोऽसम्झिनो द्वयनिषेधवन्तश्च तथैव, लेस'त्ति सलेश्याः ज्ञानादि कृष्णादिलेश्या: [ग्रन्थानम् ६०००]६ अलेश्याश्च तथैव, दिहित्ति दृष्टिः सम्यग्दृष्ट्यादिका ३ तद्वन्तस्तथैव 'संजय'त्ति संयता है सू२४० ॥२६६॥ असंयता मिश्रास्त्रयनिषेधिनश्च तथैव, कसाय'त्ति कषायिणः क्रोधादिमन्तः४ अकषायाश्च तथैव, 'नाणेत्ति ज्ञानिनः आभिनिबोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, 'जोग'त्ति सयोगाः,मनआदियोगिनः अयोगिनश्च तथैव,'उब ओगे'त्ति साकारानाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः ३ अवेदाश्च तथैव, 'ससरीर'त्ति सशरीरा औदारिकादिमन्तः५ अशरीराश्च तथैव, पज्जत्ति'त्ति आहारादिपर्याप्तिमन्तः५ तदपर्याप्तकाश्च५तथैवोक्का इति ॥ जीवाधिकारादेवाह | जीवा गं भंते ! किं पचक्खाणी अपञ्चक्खाणी पञ्चक्खाणापञ्चक्खाणी, गोयमा ! जीवा पञ्चक्खाणीवि अपचक्खाणीवि पञ्चक्खाणापचक्खाणीवि । सबजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपचक्खाणी जाव चरिदिया, सेसा दो पडिसे हेयवा, पंचेंदियतिरिक्खजोणिया नो पचक्खाणी अपचक्खाणीवि पञ्चक्खाणा-| पचक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया ॥ जीवाणं भंते ! किं पचक्खाणं जाणंति अपञ्च ॥२६६॥ क्खाणं जाणंति पचक्खाणापचक्खाणं जाणंति ?, गोयमा! जे पंचेंदिया ते तिन्त्रिवि जाणंति अवसेसा पञ्च दीप अनुक्रम [२८६-२८७]] ~537~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy